________________ श्रीअभय वृत्तियुतम् भाग-२ // 902 // पञ्चवर्णेन सरसेन सुरभिणा च मुक्तेन क्षिप्तेन, पुष्पपुञ्जलक्षणेनोपचारेण पूजया कलितं यत्तत्तथा तत्र कालागुरु-पवर-कुंदुरुक्क- 11 शतके तुरुक्क-धूव-मघमघंत-गंधुद्धया-भिरामे त्ति कालागुरुप्रभृतीनां धूपानां यो मघमघायमानो गन्ध उद्भूत उद्धृतस्तेनाभिरामं रम्यं उद्देशकः 11 कालायत्तत्तथा तत्र, कुन्दुरुक्का चीडा, तुरुक्कं सिल्हकम्, सुगंधिवरगंधिएत्ति सुगन्धयः सद्गन्धाः,वरगन्धा वरवासाः सन्ति यत्र तत्तथा / धिकारः। तत्र, गंधवट्टिभूए त्ति सौरभ्यातिशयाद्गन्धद्रव्यगुटिकाकल्पे सालिंगणवट्टिए त्ति सहालिङ्गनवा शरीरप्रमाणोपधानेन यत्तत्तथा सूत्रम् 428 पल्यो०साग० तत्र, उभओ विब्बोयण उभयतः शिरोऽन्तपादान्तावाश्रित्य विब्बोयण उपधानके यत्र तत्तथा तत्र, दुहओ उन्नए उभयत उन्नते क्षयापचयमज्झे-णय-गंभीरे मध्ये नतं च निम्नं गम्भीरं च महत्त्वाद्यत्तत्तथा तत्र, अथवा मध्येन च, मध्यभागेन च गम्भीरे यत्तत्तथा, हेतु कथने तस्यपूर्व(पण्णत्त) गंडविब्बोयणे त्ति क्वचिदृश्यते तत्र च सुपरिकर्मितगण्डोपधान इत्यर्थः, गंगा-पुलिण-वालु-उद्दाल-सालिसएगङ्गा- भवकथा। पुलिनवालुकाया योऽवदालोऽवदलन पादादिन्यासेऽधोगमनमित्यर्थः, तेन सदृशकमतिमृदुत्वाद्यत्तत्तथा तत्र, दृश्यते च बलराज प्रभावतीहंसतूल्यादीनामयं न्याय इति, उवचिय-खोमियदुगुल्ल-पट्ट-पडिच्छायणे, उवचिय त्ति परिकर्मितं यत् क्षौमिकं दुकूलं कार्पासिक- सिंहस्वप्नमतसीमयं वा वस्त्रं युगलापेक्षया यः पट्टः शाटक : स, प्रतिच्छादनमाच्छादनं यस्य तत्तथा तत्र, सुविरइय-रयत्ताणे सुष्ठ दर्शन:स्वप्न पाठकविरचितं रचितं रजस्त्राणमाच्छादनविशेषोऽपरिभोगावस्थायां यस्मिंस्तत्तथा तत्र, रत्तंसुय संवुए रक्तांशुकसंवृते मशकगृहा गर्भरक्षण भिधानवस्त्रविशेषावृते, आइण-गरूय-बूर-नवणीय-तूलफासे, आजिनकंचर्ममयो वस्त्रविशेषः, सच स्वभावादतिकोमलो पुत्रजन्म वर्धापनादि। भवति, रूतं च कर्पासपक्ष्म, बूरं च वनस्पतिविशेषः, नवनीतं चम्रक्षणम्, तूलश्चार्कतूल इति द्वन्द्वस्तत एषामिव स्पर्शो यस्य। तत्तथा तत्र, सुगंध-वर-कुसुम-चुन्न-सयणोवयार-कलिए त्ति सुगन्धीनि यानि वरकुसुमानि चूर्णा एतव्यतिरिक्ततथाविधशयनोपचाराश्च तैः कलितं यत्तत्तथा तत्र, अद्धरत्त-काल-समयंसि त्ति समयः समाचारोऽपि भवतीति कालेन विशेषितः, // 902 //