________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-२ // 901 // नाइमहुरेहिं उउभयमाणसुहेहिं भोयणच्छायणगंधमल्लेहिं जं तस्स गब्भस्स हियं मितं पत्थं गब्भपोसणं तं देसे य काले य आहारमाहारेमाणी विवित्तमउएहिं सयणासणेहिं पइरिक्कसुहाए मणाणुकूलाए विहारभूमीए पसत्थदोहला संपुन्न० सम्माणिय० अवमाणिय० वोच्छिन्न० ववणीय दोहला ववगयरोगमोहभयपरित्तासा तं गन्भं सुहंसुहेणं परिवहति / तए णं सा पभावती देवी नवण्हं मासाणं बहुपडिपुन्नाणं अद्धट्ठमाण राइंदियाणं वीतिक्वंताणं सुकुमालपाणिपायं अहीणपडिपुन्नपंचिंदियसरीरं लक्खणवंजणगुणोववेयं जाव ससिसोमाकारं कंतं पियदंसणं सुरूवंदारयं पयाया।२७ तए णं तीसे पभावतीए देवीए अंगपडिया-रियाओ पभावतिं देविं पसूर्य जाणेत्ता जेणेव बले राया ते० उवा० ते० उ०त्ता करयल जाव बलं रायंजएणं विजएणं वद्धावेंति ज० वि० वत्ता एवं व०- एवं खलु देवाणु०! पभावती पियट्ठयाए पियं निवेदेमो पियं भे भवउ। तएणं से बले राया अंगपडियारियाणं अंतियं एयमटुं सोच्चा निसम्म हट्ठतुट्ठ जाव धाराहयणीव जावरोमकूवे तासिं अंगपडियारियाणं मउडवजं जहामालियं ओमोयंदलयति रत्तासेतं रययामयं विमलसलिलपुन्नं भिंगारं च गिण्हइ रत्ता मत्थए धोवइ म० धोवित्ता विउलं जीवियारिहं पीइदाणं दलयति पी० दत्ता सक्कारेति सम्माणेति // सूत्रम् 428 // 14 अथ पल्योपमसागरोपमयोरतिप्रचुरकालत्वेन क्षयमसम्भावयन् प्रश्नयन्नाह, अत्थि ण मित्यादि, खये त्ति सर्वविनाशः, अवचए त्ति देशतोऽपगम इति ॥१५अथ पल्योपमादिक्षयं तस्यैव सुदर्शनस्य चरितेन दर्शयन्निदमाह, एवं खलु सुदंसणे त्यादि, तंसि तारिसगंसि त्ति तस्मिंस्तादृशके वक्तुमशक्यस्वरूपे पुण्यवतां योग्य इत्यर्थः, दूमियघट्टमट्ठ त्ति दूमितं धवलितं घृष्टं कोमलपाषाणादिनाऽत एव मृष्टं मसृणं यत्तत्तथा तस्मिन्, विचित्तउल्लोयचिल्लियतले त्ति विचित्रो विविधचित्रयुक्त उल्लोक उपरिभागो यत्र चिल्लियं ति दीप्यमानंतलं चाधोभागो यत्र तत्तथा तत्र, पंचवन्न-सरस-सुरभि-मुक्क-पुप्फ-पुंजोवयार-कलिए त्ति 11 शतके उद्देशकः 11 कालाधिकारः। सूत्रम् 428 पल्यो साग० क्षयापचयहेतु कथने तस्यपूर्वभवकथा। बलराजप्रभावतीसिंहस्वप्नदर्शन:स्वप्नपाठकगर्भरक्षण पुत्रजन्मवर्धापनादि। // 901 //