SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 900 // महासु० दिढे, तं ओराले णं देवाणु०! पभावतीए दे० सु० दिट्टे जाव आरोग्गतुट्ठ जाव मंगल्लकारए णं देवाणु! पभावतीए दे० सु० दिढे , अत्थलाभो देवाणु०! भोग० पुत्त० रज्जलाभो देवाणु०!, एवं खलु देवाणु०! पभावती देवी नवण्हं मासाणं बहुपडिपुन्नाणं जाव वीतिकंताणं तुम्हं कुलकेउं जाव पयाहिति, सेऽविय णं दारए उम्मुक्कबालभावे जाव रज्जवई राया भविस्सइ अणगारे वा भावियप्पा, तं ओराले णं देवाणु०! पभावतीए दे. सु० दिढे जाव आरोग्ग-तुट्ठ(ट्ठि)दीहाउय-कल्लाणजाव दिढे / 24 तएणं से बले राया सुविणलक्खणपाढगाणं अंतिए एयमढे सोच्चा निसम्म हट्ठतुट्ठ करयल जाव कहते सुविणल एवंव०- एवमेयं देवाणु!जाव से जहेयं तुब्भे वदहत्तिकटुतं सुविणंसम्म पडिच्छइ तं० सु०सत्ता सुविणलक्खणपाढए विउलेणं असणपाणखाइमसाइमपुप्फवत्थगंधमल्लालंकारेणं सक्कारेति संमाणेति रत्ता विउलं जीवियारिहं पीइदाणं दलयति रत्ता विपुलं 2 पडिव(वि)सजेति रत्ता सीहासणाओ अब्भुढेइ सी० रत्ताजे० पभावती देवी ते० उवा० ते. उ०त्ता पभावती देवीं ताहिं इट्ठाहिं कंताहिं जाव संलवमाणे 2 एवं व०- एवं खलु देवाणु०! सुविणसत्थं सि बायालीसं सुविणा तीसं महासु. बावत्तरि सव्वसु० दिट्ठा, तत्थ णं देवाणु ! तित्थगरमायरो वा चक्कवट्टिमायरो वा तंचेव जाव अन्नयरंएगंमहासुविणं पासित्ता णं पडि०, इमे यणं तुमे देवाणु०! एगे महासु० दिढे तं ओराले तुमे देवी! सु० दिढे जाव रज्जवई राया भवि० अण० वाभावियप्पा, तं ओरालेणं तुमे देवी! सु० दिढे जाव दिढे त्तिकट्ठ पभावतिं देविंताहिं इट्ठाहिं कंताहिं जावदोच्चंपि तचंपि अणुबूहइ, 25 तएणंसा पभावती देवी बलस्सरन्नो अंतियं एयमटुंसोच्चा निसम्म हट्टतुट्ठकरयलजाव एवं व०- एयमेयं देवाणु०! जावतंसु० सम्म पडिच्छति तंसु०स०प०त्ता बलेणं रन्ना अब्भणुन्नाया समाणी नाणामणिरयणभत्तिचित्त जाव अब्भुढेति अतुरियमचलजावगतीएजे० सए भवणे ते उवा० ते० उ०त्ता सयं भवणमणुपविट्ठा / 26 तएशंसा पभावती देवी ण्हाया कयबलिकम्मा जाव सव्वालंकारविभूसिया तंगभंणाइसीएहिं नाइउण्हेहिंनाइतित्तेहिं नाइकडुएहिंनाइकसाएहिंनाइअंबिलेहिं 11 शतके उद्देशक: 11 कालाधिकारः। सूत्रम् 428 पल्यो०साग० क्षयापचयहेतुकथने तस्यपूर्वभवकथा। बलराजप्रभावतीसिंहस्वप्नदर्शन:स्वप्नपाठकगर्भरक्षण पुत्रजन्मवर्धापनादि। // 900 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy