________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 899 // को पुरिसेहिं सद्दाविया समाणा हट्ठतुट्ठ० ण्हाया कयजाव सरीरा-सिद्धत्थ-गहरियालिया-कयमंगलमुद्धाणा सएहिं 2 गिहेहितो निग्गच्छंति स० २त्ता हत्थिणापुर नगरंमज्झमज्झेणंजे० बलस्सरनोभवणवरवडेंसएते. उवा० ते० उ०त्ता भवणवरडेंसगपडिदुवारंसि एगओ मिलंति रत्ता जे. बा. उवट्ठाणसाला ते. उवा० ते० उ०त्ता करयल० बलरायं जएणं विजएणं वद्धावेंति / तए णं सुविणलक्खणपाढगा बलेणंरन्ना वंदियपूइयसक्कारियसम्माणिया समाणा पत्तेयं 2 पुव्वन्नत्थेसुभद्दासणेसु निसीयंति, तएणं से बले राया पभावतिं देविंजवणियंतरियं ठावेइ रत्ता पुप्फफलपडिपुन्नहत्थेपरेणं विणएणं ते सुविणलक्खणपाढए एवंव०- एवं खलु देवाणु०! पभावती देवी अज तंसि तारिसगंसि वासघरंसि जाव सीहं सु० पासित्ताणं पडिबुद्धा तण्णं देवाणु०! एयस्स ओरालस्स जाव के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ?, तए णं सुविणल० बलस्स रन्नो अंतियं एयमद्रं सोच्चा निसम्म हट्टतुट्ठ० तं सुविणं ओगिण्हइ रत्ताईहं अणुप्पविसइ रत्ता तस्स सुविणस्स अत्थोग्गहणं करेइ तस्स. सु०अ०२त्ता अन्नमन्नेणंसद्धिं संचालेंति रत्ता तस्स सुविणस्स लद्धट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अभिगयट्ठा बलस्स रन्नो पुरओ सुविणसत्ताई उच्चारेमाणा उ०२ एवं व०- एवं खलु देवाणुल! अम्हं सुविणसत्थंसि बायालीसं सु० तीसं महासु० बावत्तरि सव्वसुविणा दिट्ठा, तत्थ णं देवाणु०! तित्थगरमायरो वा चक्कवट्टिमायरोवा तित्थगरंसिवाचकवट्टिसिवागन्भंवक्त्रमाणंसि एएसिंतीसाए महासुविणाणं इमे चोद्दस्स महासुविणे पासित्ताणं पडिबु०, तंजहा-गय-वसह-सीह-अभिसेय-दाम-ससि-दिणय झयं कुंभं। पउमसर-सागर-विमाण-भवण-रयणुच्चय सिहिं च 14 // 1 // वासुदेवमायरो वा वासुदेवंसि गन्भं वक्कममाणंसि एएसिंचोहसण्हं महासु० अन्नयरे सत्त महासु० पासित्ताणं पडि०, बलदेवमा० वा बलदेवंसि गन्भं वक्क० एएसिं चोइसण्हं महासु० अ० चत्तारि महासुविणे पासित्ता णं पडि०, मंडलियमा० वा मंडलियंसि गन्भं वक्क० एतेसिणंचउदसण्हं महासु० अ० एगंमहासुविणं पासित्ताणं पडि०, इमे यणं देवाणु०! पभावतीए दे० एगे |11 शतके | उद्देशकः 11 काला|धिकारः। | सूत्रम् 428 | पल्यो०साग० | क्षयापचयहेतु कथने तस्यपूर्वभवकथा। | बलराज| प्रभावतीसिंहस्वप्नदर्शनःस्वप्न| पाठक| गर्भरक्षण पुत्रजन्मवर्धापनादि। // 899 //