________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-२ // 898 // अब्भुढेइ रत्ता अतुरियमचवल जाव गतीएजेणेव सए सयणिज्जे ते. उवा० ते० उ०त्ता सयणिज्जंसि निसीयति रत्ता एवं व०- मा मे से उत्तमे पहाणे मंगल्ले सुविणे अन्नेहिं पावसुमिणेहिं पडिहम्मिस्सइ त्तिकट्ठ देवगुरुजणसंबद्धाहिं पसत्थाहिं मंगल्लाहिं धम्मियाहिं कहाहिं सुविणजागरियंपडिजागरमाणी 2 विहरति / 21 तएणं से बले राया कोडुंबियपुरिसे सद्दावेइ रत्ता एवंव०-खिप्पामेव भो देवाणु०! अन्ज सविसेसं बाहिरियं उवट्ठाणसालं गंधोदयसित्तसुइयसंमजि-ओवलित्तं सुगंधवरपंचवन्नपुप्फोवयारकलियंकालागुरुपवरकुंदुरुक्कजाव गंधवट्टिभूयं करेह य करावेह य रत्तासीहासणंरएह रत्ता ममेतंजाव पञ्चप्पिणह, तएणं ते कोडुंबिय जाव पडिसुणेत्ता खिप्पामेव सविसेसंबाहिरियं उवट्ठाणसालं जाव पञ्चप्पिणंति, 22 तएणं से बले राया पचूसकालसमयंसिसयणिजाओ अब्भुढेइ स० अत्तापायपीढाओपच्चोरुहइ पा०प०त्ता जे० अट्टणसाला ते. उवा० अट्टणसालं अणुपविसइ जहा उववाइए तहेव अट्टणसाला त० मजणघरे जाव ससिव्व पियदसणे नरवई मजणघराओपडिनिक्खमइ रत्ताजे० बाहिरिया उवट्ठाणसाला ते० उवा० ते. उत्ता सीहासणवरंसि पुरच्छाभिमुहे निसीयइ रत्ता अप्पणो उत्तरपुरच्छिमे दिसीभाए अट्ठभद्दासणाईसेयवत्थपचुत्थुयाइं सिद्धत्थगकयमंगलोवयाराई रयावेइ रत्ता अप्पणो अदूरसामंते णाणामणिरयणमंडियं अहियपेच्छणिज्जं महग्यवरपट्टणुग्गयं सहपट्टबहुभत्तिसयचित्तताणं ईहा-मिय-उसभ-जावभत्तिचित्तं अभिंतरियं जवणियं अंछावेइ रत्ता नाणामणिरयणभत्तिचित्तं अच्छरयमउयमसूरगोच्छगं सेयवत्थपञ्चुत्थुयं अंगसुहफासुयं सुमउयं पभावतीए देवीए भद्दासणं रयावेइ रत्ता को पुरिसे सद्दावेइ रत्ता एवं व०- 23 खिप्पामेव भो देवाणु०! अटुंगमहानिमित्तसुत्तत्थधारए विविहसत्थकुसले सुविणलक्खणपाढए सद्दावेह, तए णं ते को पुरिसा जाव पडिसुणेत्ता बलस्स रन्नो अंतियाओपडिनिक्खमइ रत्ता सिग्धं तुरियंचवलं चंडं वेइयं हथिणपुरं नगरं मज्झमझेणं जे. तेसिं सुविणलक्खणपाढगाणं गिहाई ते० उवा० ते० उ०त्ता ते सुविणलक्खणपाढए सद्दावेति / तएणं ते सुविणल० बलस्स रन्नो 11 शतके उद्देशक: 11 कालाधिकारः। सूत्रम् 428 पल्यो०साग० क्षयापचयहेतु कथने तस्यपूर्वभवकथा। बलराजप्रभावतीसिंहस्वप्नदर्शन:स्वप्नपाठकगर्भरक्षण पुत्रजन्मवर्धापनादि। // 898 //