________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 897 // एवं खलु अहं देवाणुप्पिया! अज्ज तंसि तारिसगंसि सयणिज्जंसि सालिंगण तं चेव जाव नियग-वयण-मइवयंतं सीहं सुविणे पासित्ताणं पडिबुद्धा, तण्णं देवाणु०! एयस्स ओरालस्स जाव महासुविणस्स के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ?, तएणं से बले राया पभावईए देवीए अंतियं एयमढे सोच्चा निसम्म हट्टतुट्ठ जाव हयहियये धाराहय-नीव-सुरभि-कुसुम-चंचुमालइयतणुय-ऊसविय-रोमकूवे तंसुविणं ओगिण्हइ रत्ताईहं पविस्सइईहं पत्ता अप्पणोसाभाविएणं मइपुव्वएणं बुद्धिविन्नाणेणं तस्स सुविणस्स अत्थोग्गहणं करेइ तस्स सु०अ०२त्ता पभावइं देविंताहिं इट्ठाहिं कंताहिं जाव मंगल्लाहिं मियमहुरसस्सि० संलवमाणे 2 एवं व०-१९ ओराले णं तुमे देवी! सुविणे दिढे कल्लाणे णं तुमे जाव सस्सिरीए णं तुमे देवी! सु० दिढे आरोगतुट्ठिदीहाउकल्लाणमंगल्लकारएणं तुमे देवी! सु० दिढे अत्थलाभो देवाणुप्पिए! भोगलाभो देवाणु०! पुत्तलाभो देवाणु०! रजलाभो देवाणु०! एवं खलु तुमं देवाणु०! णवण्हं मासाणं बहुपडिपुन्नाणं अद्धट्ठमाण राइंदियाणं विइक्वंताणं अम्हं कुलकेउं कुलदीवं कुलपव्वयं कुलवडेंसयं कुलतिलगं कुलकित्तिकरं कुलनंदिकरं कुलजसकरं कुलाधारं कुलपायवं कुलविवद्धणकरं सुकुमालपाणिपायं अहीण (पडि)पुन्नं पंचिंदियसरीरंजाव ससिसोमाकारं कंतं पियदसणंसुरूवं देवकुमारसमप्पभंदारगंपयाहिसि।२० सेऽवियणं दारए उम्मुक्कबालभावे विनायपरिणयमित्ते जोव्वणगमणुप्पत्ते सूरे वीरे विक्वंते वित्थिन्नविउलबलबाहणे रज्जवई राया भविस्सइ, तं उराले णं तुमे जाव सुमिणे दिढे आरोग्गतुट्ठि जाव मंगल्लकारए णं तुमे देवी! सु० दिउत्ति कट्ठ पभावतिं देविं ताहिं इट्ठाहिं जाव वग्गूहिं दोच्चंपि तच्चंपि अणुवूहति / तएणं सा पभावती देवी बलस्स रन्नो अंतियं एयमढे सोच्चा निसम्म हट्टतुट्ठ० करयल जाव एवं व०- एवमेयं देवाणु०! तहमेयं देवाणु०! अवितहमेयं देवाणु०! असंदिद्धमेयं दे इच्छियमेयं देवाणु०! पडिच्छियमेयं देवाणु०! इ०पडि० देवाणुल! से जहेयं तुझे वदह त्तिकट्ठ तं सुविणं सम्म पडिच्छइ रत्ता बलेणं रन्ना अब्भणुन्नाया समाणी णाणामणिरयणभत्तिचित्ताओ भद्दासणाओ 11 शतके | उद्देशक: 11 कालाधिकारः। सूत्रम् 428 पल्यो०साग० क्षयापचयहेतु कथने तस्यपूर्वभवकथा। बलराजप्रभावतीसिंहस्वप्नदर्शन:स्वप्नपाठकगर्भरक्षण पुत्रजन्मवर्धापनादि। // 897 //