________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 896 // पुप्फ-पुंजोवयार कलिए कालागुरु-पवर-कुंदुरुक्क-तुरुक्क-धूव-मघमघंत-गंधुद्धयाभिरामे सुगंधिवरगंधिए गंधवट्टिभूए तंसि तारिसगंसिसयणिजंसि सालिंगणवट्टिए उभओ विब्बोयणे दुहओ उन्नए मझेणयगंभीरे गंगा-पुलिण-वालुय-उद्दाल-सालिसए उवचिय-खोमिय-दुगुल्ल-पट्ट-पडिच्छन्ने सुविरइय-रयत्ताणे रत्तंसुय-संवुए सुरम्मे आइण-गरूय-बूर-णवणीय-तूलफासे सुगंधवर-कुसुम-चुन्न-सयणोवयार कलिए अद्धरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी 2 अयमेयारूवं ओरालं कल्लाणं सिवं धन्नं मंगलं सस्सिरीयं महासुविणं पासित्ताणं पडिबुद्धा 16 हार-रयय-खीरसागर-ससंक-किरण-दगरय-रयय-महासेल-पंडुरतरोरुरमणिजपेच्छणिज्जं थिर-लट्ठ-पउट्ठ-वट्ट-पीवर-सुसिलिट्ठ-विसिट्ठ-तिक्ख-दाढा-विडंबिय-मुहं परिकम्मिय जच्चकमलकोमल-माइय-सोभंत-लट्ठ-उटुंरत्तुप्पल-पत्त-मउय-सुकुमाल-तालुजीहं मूसागय-पवर-कणग तावियआवत्तायंत-वट्ट-तडिविमल-सरिस-नयणं विसाल-पीवरोरुं पडिपुन्न-विमलखंधं मिउ-विसय- सुहुम-लक्खण-पसत्थ-विच्छिन्न-केसरसडोवसोभियं ऊसिय-सुनिम्मिय-सुजाय-अप्फोडियलंगूलं सोमं सोमाकारं लीलायंतं जंभायंतं नहयलाओओवयमाणं निययवयण-मतिवयंत सीहं सुविणे पासित्ताणं पडिबुद्धा / 17 तएशंसा पभावती देवी अयमेयारूवं ओरालं जावसस्सिरीयं महासुविणं पासित्ताणं पडिबुद्धा समाणी हट्ठतुट्ठ जाव हियया धाराहय-कलंब-पुप्फगं पिव समूससियरोमकूवा तं सुविणं ओगिण्हति रत्ता सयणिजाओ अब्भुढेइ स०अ०त्ता अतुरियम-चवल-मसंभताए अविलंबियाए रायहंस-सरिसीए गईएजेणेव बलस्स रन्नो सयणिज्जे ते. उवा० ते उत्ता बलं रायं ताहिं इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं ओरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं मियमहुरमंजुलाहिं गिराहिं संलवमाणी 2 पडिबोहेति रत्ता बलेणं रन्ना अब्भणुन्नाया समाणी नाणामणिरयणभत्तिचित्तंसि भद्दासणंसि णिसीयति रत्ता आसत्था वीसत्था सुहासणवरगया बलं रायं ताहिं इट्ठाहिं कंताहिं जाव संलवमाणी 2 एवं व० 11 शतके उद्देशकः 11 कालाधिकारः। सूत्रम् 428 पल्यो साग० क्षयापचयहेतु कथने तस्यपूर्वभवकथा। बलराजप्रभावतीसिंहस्वप्नदर्शन: स्वप्नपाठकगर्भरक्षण पुत्रजन्मवर्धापनादि। // 896 //