________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ काला // 895 // पल्यो साग० क्षयापचय बलराज निव्वत्तियं ति यत्प्रकारमायुष्कं जीवितमन्तर्मुहूर्तादि यथाऽऽयुष्कं निर्वर्तितं निबद्धम् / 10 जीवो वा सरीरे त्यादि, जीवो वा 11 शतके शरीरात्, शरीरं वा जीवाद्वियुज्यत इति शेषः, वाशब्दौ शरीरजीवयोरवधिभावस्येच्छानुसारिताप्रतिपादनार्थाविति // 11 से उद्देशकः 11 किं तं अद्धाकाल इत्यादि, अद्धाकालोऽनेकविधः प्रज्ञप्तस्तद्यथा समयट्ठयाए त्ति समयरूपोऽर्थः समयार्थस्तद्भावस्तत्ता तया , धिकारः। समयभावेनेत्यर्थः, एवमन्यत्रापि, यावत्करणान्मुहुत्तट्ठयाए इत्यादिदृश्यमिति / अथानन्तरोक्तस्य समयादिकालस्य स्वरूप सूत्रम् 428 मभिधातुमाह, एस ण मित्यादि, एषाऽनन्तरोक्तोत्सर्पिण्यादिका, अद्धा दोहारच्छेयणेणं ति द्वौ हारौ भागौ यत्र छेदने द्विधा वा कारः करणं यत्र तद्द्विहारं द्विधाकारं वा तेन, जाहे त्ति यदा तदा समय इति शेषः सेत्त मित्यादि निगमनम् / असंखेजाण हेतुकथने तस्यपूर्वमित्यादि, असङ्खचातानां समयानां सम्बन्धिनो ये समुदया वृन्दानि तेषां याः समितयो मीलनानि तासां यः समागमः भवकथा। संयोगः स समुदयसमितिसमागमस्तेन यत्कालमानं भवतीति गम्यते, सैकावलिकेति प्रोच्यते, सालिउद्देसए त्ति षष्ठशतस्य / प्रभावतीसप्तमोद्देशके॥४२६॥पल्योपमसागरोपमाभ्यां नैरयिकादीनामायुष्काणि मीयन्त इत्युक्तमथ तदायुष्कमानमेव प्रज्ञापयन्नाह सिंहस्वप्ननेरइयाण मित्यादि, ठितिपयं ति प्रज्ञापनायां चतुर्थं (प०१६८-१७८) पदम् // 427 // 14 अत्थिणं भंते! एएसिंपलिओवमसागरोवमाणंखएति वा अवचयेति वा?, हंता अत्थि, 15 सेकेणतुणं भंते! एवं वु० अस्थि णं एएसि णं पलिओवमसा० जाव अवचयेति वा? / एवं खलु सुदंसणा! तेणं कालेणं 2 हत्थिणागपुरे नामं नगरे होत्था वन्नओ, वर्धापनादि। सहसंबवणे उजाणे वन्नओ, तत्थणंहत्थिणागपुरे नगरे बले नामंराया होत्था वन्नओ, तस्सणंबलस्सरन्नो पभावईनाम देवी होत्था सुकुमाल० वन्नओ जाव विहरइ। तए णं सा पभावई देवी अन्नया कयाई तंसि तारिसगंसि वासघरंसि अन्भिंतरओ सचित्तकम्मे बाहिरओ दूमियघट्ठमढे विचित्तउल्लोगचिल्लिगतले मणिरयणपणासियंधयारे बहुसमसुविभत्तदेसभाएपंचवन्न-सरस-सुरभि-मुक्क दर्शन:स्वप्नपाठकगर्भरक्षण पुत्रजन्म // 895