SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 894 // ३.मरणकाल: षाढपौर्णमास्यामष्टादशमुहूर्तो दिवसोभवति, अर्द्धपञ्चममुहूर्ताच तत्तत्पौरुषी भवति, वर्षान्तरे तु यत्र दिवसे कळसङ्क्रान्ति 11 शतके र्जायते तत्रैवासौ भवतीति समवसेयमिति, एवं पौषपौर्णमास्यामप्यौचित्येन वाच्यमिति // 7 अनन्तरं रात्रिदिवसयोर्वैषम्य- उद्देशक: 11 कालामभिहितम्, अथ तयोरेव समतां दर्शयन्नाह, अत्थिण मित्यादि, इह च चेत्तासोयपुन्निमाएसुण मित्यादि यदुच्यते तद्व्यवहारनयापेक्ष धिकारः। निश्चयतस्तु कळमकरसङ्कान्तिदिनादारभ्य यविनवतितममहोरात्रं तस्यार्द्ध समा दिवरात्रिप्रमाणतेति, तत्र च पञ्चदशमुहूर्ते / सूत्रम् 426-427 दिने रात्रौ वा पौरुषीप्रमाणं त्रयो मुहूर्तास्त्रयश्च मुहूर्त्तचतुर्भागा भवन्ति, दिनचतुर्भागरूपत्वात्तस्याः, एतदेवाह चउभागे त्यादि, २.यथाऽऽयु निर्वृतिकाल: चतुर्भागरूपो यो मुहूर्त्तभागस्तेनोना चतुर्भागमुहूर्तभागोना चत्वारो मुहूर्ता यस्यां पौरुष्यां सा तथेति / / 425 // ९से किं तं अहाउनिव्वत्तिकाले?, अहा०२ जन्नं जेणं नेरइएण वा तिरिक्खजोणिएण वा मणुस्सेण वा देवेण वा अहाउयं ४.अद्धाकाल: तस्य समयानिव्वत्तियं सेत्तं पालेमाणे अहाउनि० / 10 से किंतं मरणकाले?, २जीवोवा सरीराओ, सरीरं वा जीवाओ, सेत्तं मरणकाले // 11 वलिकादिसे किंतं अद्धाकाले?, 2 अणेगविहे प०, सेणं समयट्ठयाए आवलिय० जाव उस्सप्पिणी / एसणं सुदंसणा! अद्धा दोहारच्छेदेणं भेदः तत्प्रयोजनो छिन्जमाणीजाहे विभागंनो हव्वमागच्छइ सेत्तंसमए, समयट्ठयाए असंखेजाणंसमयाणंसमुदयसमिइसमागमेणंसा एगा आवलियत्ति नैरयिकादीनां पवुचड़, संखेजाओ आव० जहा सालिउद्देसए जावसागरोवमस्स उएगस्स भवे परिमाणं / 12 एएहिणंभंते! पलिओवमसागरोवमेहिं स्थित्यादिकिं पयोयणं?, सुदंसणा! एएहिं पलिओवमसाग० नेरइयतिरिक्खजोणियमणुस्सदेवाणं आउयाई मविजंति / / सूत्रम् 426 // १३नेरइयाणंभंते! के० कालं ठिई प०?, एवं ठिइपदं निरवसेसंभा० जाव अज०मणुक्को० तेत्तीसं सागरोवमाइं ठिती प०॥सूत्रम् // 894 // 427 // 9 से किं तं अहाउनिव्वत्तियकाल इत्यादि, इह च जेणं ति सामान्यनिर्देशे ततश्च येन केनचिन्नारकाद्यन्यतमेन, अहाउयं प्रश्नाः /
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy