________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 893 // तदाणं उ० अद्धपंचममुहुत्ता दिवसस्स पोरिसी भ० ज० तिमुहुत्ता राईए पोरिसी भ०, जया णं उ० अट्ठारसमुहुत्तिआराई भ० जहन्निए दुवालसमुहत्ते दिवसे भवइ तदाणं उ० अद्धपंचममुहुत्ता राईए पोरिसी भ० ज० तिमुहत्ता दिवसस्स पोरिसीभ०।६ कदाणंभंते! उ० अट्ठारसमुहुत्ते दिवसे भ० ज० दुवालसमुहुत्ता राई भ०? कदा वा उ० अट्ठारसमुहुत्ता राई भ० जहन्नए दुवालसमुहुत्ते दिवसे भ०?, सुदंसणा! आसाढपुन्निमाए उ० अट्ठारसमुहुत्ते दिवसे भ० ज० दुवालसमुहुत्ता राई भ०, पोसस्स पुन्निमाए णं उ० अट्ठारसमुहुत्ता राई भवइ जहन्नए दुवालसमुहुत्ते दिवसे भ० / / 7 अत्थिणंभंते ! दिवसाय राईओयसमा चेव भवन्ति?, हता! अत्थि, 8 कदाणं भंते! दिवसाय राईओयसमा चेव भवन्ति?, सुदंसणा! चित्तासोयपुन्निमासुणं, एत्थणं दिवसाय राईओयसमा चेव भवन्ति, पन्नरसमुहुत्ते दिवसे पन्नरसमुहुत्ता राई भ० चउभागमुहुत्तभागूणा चउमुहुत्ता दिवसस्स वा राईए वा पोरिसी भ०, सेत्तं पमाणकाले ॥सूत्रम् 425 11 शतके उद्देशक: 11 कालाधिकारः। सूत्रम् 425 प्रमाणकालभेदप्रश्नः। जघन्योत्कृष्टपौरुषीदिवसादितस्यकाला दिप्रश्ना: ___3 (अपूर्णम्) उक्कोसिये त्यादि, अद्धपंचमुहुत्त त्ति, अष्टादशमुहूर्तस्य दिवसस्य रात्रेर्वा चतुर्थो भागो यस्मादर्द्धपञ्चममुहूर्ता नवघटिका इत्यर्थः ततोऽर्द्धपञ्चमा मुहूर्ता यस्यां सा तथा, तिमुहुत्त त्ति द्वादशमुहूर्तस्य दिवसादेश्चतुर्थो भागस्त्रिमुहूर्तो / भवत्यतस्त्रयो मुहूर्ताः षट् घटिका यस्यांसा तथा, 4 कइभागमुहुत्तभागेणं ति कतिभागः कतिथभागस्तद्रूपो मुहूर्तभागःकतिभागमुहूर्तभागस्तेन, कतिथेन मुहूर्ताशेनेत्यर्थः, बावीससयभागमुहत्तभागेणं ति, इहार्द्धपञ्चमानां त्रयाणां च मुहूर्तानां विशेषः साझे मुहूर्तः, सच त्र्यशीत्यधिकेन दिवसशतेन वर्द्धते हीयतेच, सचसाङ्के मुहूर्तस्त्र्यशीत्यधिकशतभागतया व्यवस्थाप्यते, तत्र च मुहूर्ते द्वाविंशत्यधिकं भागशतं भवत्यतोऽभिधीयते बावीसे त्यादि, द्वाविंशत्यधिकशततमभागरूपेण मुहूर्तभागेनेत्यर्थः। ६आसाढपुन्निमाए इत्यादि, इहाऽऽषाढपौर्णमास्यामिति यदुक्तं तत् पञ्चसंवत्सरिकयुगस्यान्तिमवर्षापेक्षयाऽवसेयम्, यतस्तत्रैवा