________________ श्रीभगवत्या श्रीअभय वृत्तियुतम् भाग-२ // 892 // काला विशिष्टः सर्वेषामेव संसारिजीवानां स्यात्, आह च नेरइयतिरियमणुया देवाण अहाउयं तु जं जेणं। किवत्तियमनभवे पालेंति 11 शतके अहाउकालो सो॥१॥(नैरयिकतिर्यग्मनुजानां देवानामथायुर्योनान्यस्मिन् भवे निर्वर्त्तितं तथा पालयन्ति स यथाऽऽयुष्कालः॥ उद्देशकः 11 2) मरणकाले त्ति मरणेन विअद्धा शिष्टः कालो मरणकालोऽद्धाकाल एव, मरणमेव वा कालो मरणस्य कालपर्यायत्वा-2 |धिकारः। न्मरणकालः, अद्धाकाले त्ति समयादयो विशेषास्तद्रूपः कालोऽद्धाकालः, चन्द्रसूर्यादिक्रियाविशिष्टोऽर्द्धतृतीयद्वीपसमुद्रान्तर्वर्ती / सूत्रम् 425 प्रमाणकालसमयादिः, आह च समयावलियमुहुत्ता दिवसअहोरत्तपक्खमासा य। संवच्छरजुगपलिया सागरओस्सप्पिपरियट्टा // 1 // (समय भेदप्रश्नः। जघन्योत्कृष्टआवलिका मुहूर्तो दिवसोऽहोरात्रं पक्षो मासश्च / संवत्सरो युगं पल्यः सागर उत्सर्पिणी परावर्त्तः॥१॥) इति // 424 // पौरुषीअनन्तरं चतुष्पौरुषीको दिवसश्चतुष्पौरुषीका च रात्रिर्भवतीत्युक्तमथ पौरुषीमेव प्ररूपयन्नाह | दिवसादि | तस्यकाला३(अपूर्णम्) उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स वा राईए वा पोरिसी भवइ जहन्निया तिमुहुत्ता दिवसस्स वा राईए वा पोरिसी | दिप्रश्नाः। भवइ, 4 जदाणंभंते! उक्को० अद्धपंच(म)मुहत्ता दिवसस्स वाराईए वा पोरिसी भवति तदाणं कतिभागमुहुत्तभागेणं परिहायमाणी 2 जह० तिमुहुत्ता दिवसस्स वा राईए वा पोरिसी भवति?, जदाणंज० तिमुहुत्ता दिवसस्स वा राईए वा पोरिसी भवइ?, सुदंसणा! जदाणंउ० अद्धपंचममुहुत्ता दिवसस्स वा राईएवापोरिसीभवति तदाणं कतिभागमुहत्तभागेणं परिवड्डमाणी 2 उ० अद्धपंचममुहत्ता दिवसस्स वा राईएवा पोरिसी भवइ तदाणंबावीससयभागमुहत्तभागेणं परिहायमाणी २जहन्निया तिमुहत्ता दिवसस्स वा राईए वा पोरिसी भवइ, जदाणंज० तिमुहत्ता दिवसस्स वा राईएवा पोरिसी भवइ तयाणं बावीससयभागमुहुत्तभागेणं परिवड्डमाणी 2 उ० अद्धपंचममुहत्ता दिवसस्स वाराईएवा पोरिसी भवति / ५कदाणंभंते! उ० अद्धपंचममुहत्ता दिवसस्स राईएवा पोरिसी भ०? कदा वा ज० तिमुहुत्ता दिवसस्स वा राईए वा पोरिसी भ०?, सुदंसणा! जदाणं उ० अट्ठारसमुहुत्ते दिवसे भ० ज० दुवालसमुहुत्ता राई भ० . .