________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 559 // वीससापरिणया ण मित्यादि, एवं जहा पन्नवणापए त्ति तत्रैवमिदं सूत्रं जे रसपरिणया ते पंचविहा पन्नत्ता, तंजहा- तित्तरसपरिणया एवं कडुय. कसाय. अंबिल• महुररसपरिणया, जे फासपरिणया ते अट्ठविहा प० तं०- कक्खडफासपरिणया एवं मउय० गरुय. लहुय. सीय. उसिण. निद्ध० लुक्खफासपरिणया येत्यादि॥३१२॥ अथैकं पुद्गलद्रव्यमाश्रित्य परिणामं चिन्तयन्नाह 28 एगेभंते! दव्वे किंपयोगपरिणए मीसापरिणए वीससापरिणए?, गोयमा! पयोगप० वा मीसाप० वा वीससाप वा।२९ जड़ (दि) पयोगप० किं मणप्पयोगप० वइप्पयोगप० कायप्पयोगप०?, गोयमा! मणप्पयोगप० वा वइप्पयोगप० वा कायप्पओगप० वा, 30 जइ मणप्पओगपरिणए किं सच्चमणप्पओगप० मोसमणप्पयोग० सच्चामोसमणप्पयो० असच्चामोसमणप्पयो०, गोयमा! सच्चमणप्पयोगपरिणए मोसमणप्पयोग० सच्चामोसमणप्प० असच्चामोसमणप्प०! 31 जइ सच्चमणप्पओगप० किं आरंभसच्चमणप्पयो० अणारंभसच्चमणप्पयोगपरि सारंभसच्चमणप्पयोग० असारंभसच्चमण समारंभसच्चमणप्पयोगपरि० असमारंभसच्चमणप्पयोगपरिणए?, गोयमा! आरंभसच्चमणप्पओगप० वा जाव असमारंभसच्चमणप्पयोगप० वा, 32 जड़ मोसमणप्पयोगप० किं आरंभमोसमणप्पयोगप० वा? एवं जहा सच्चेणंतहा मोसेणवि, एवं सच्चामोसमणप्पओगप०वि, एवं असच्चामोसमणप्पयोगेणवि। 33 जइ वइप्पयोगपरिणए किं सच्चवइप्पयोगप० मोसवयप्पयोगपरिणए ? एवं जहा मणप्पयोगप० तहा वयप्पयोगप०वि जाव असमारंभवयप्पयोगप० वा।३४ जइ कायप्पयोगप० किं ओरालियसरीरकायप्पयोगप० ओरालियमीसासरीरकायप्पयो० वेउव्वियसरीरकायप्प० वेउव्वियमीसासरीरकायप्पयोगप० आहारगसरीरकायप्पओगप० आहारकमीसासरीरकायप्पयोगप० कम्मासरीरकायप्पओगप०? गोयमा! ओरालियसरीरकायप्पओगप० वाजाव कम्मासरीरकायप्पओगप० वा, 35 जइ ओरालियसरीरकायप्पओगप० किं एगिदियओरालियसरीरकायप्पओगप० एवं जावपंचिंदियओरालिय जाव परि०?,गोयमा! एगिदियओरालियसरीर ८शतके उद्देशकः१ पुगलपरिणामाधिकारः। सूत्रम् 313 एकद्रव्यपरिणामप्रश्नः। प्रयोगपरिणतादिभेद, मनःप्रयोगपरिणतादिप्रभेद सत्यादि औदारिकादिप्रभेदभेदादिप्रश्नाः / // 559 //