________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 882 // त्ति, अस्त्ययं भदन्त! पक्षः, इह च त इति शेषो दृश्यः, जाव कलिय त्ति, इह यावत्करणादेवं दृश्यं संगय-गय-हसिय-भणिय- 11 शतके चिट्ठिय-विलास-सललिय-संलाव-निउण-जुत्तोवयार-कलिय त्ति, बत्तीसइविहस्स नट्टस्स त्ति द्वात्रिंशद्विधा भेदा यस्य तत्तथा उद्देशक: 10 लोकातस्य नाट्यस्य, तत्रेहामृगऋषभतुरगनरमकरविहगव्यालककिन्नरादिभक्तिचित्रो नामैको नाट्यविधिः, एतच्चरिताभिनयनमिति |धिकारः। सूत्रम् 422 संभाव्यते, एवमन्येऽप्येकत्रिंशद्विधयो राजप्रश्नकृतानुसारतो वाच्याः // 422 // एकाकाश२२ लोकैकप्रदेशाधिकारादेवेदमाह लोगस्स ण मित्यादि, अस्य व्याख्या, यथा किलैतेषु त्रयोदशसु प्रदेशेषु त्रयोदश- | प्रदेशावगाहे जीवसम्बद्धत्व प्रदेशकानि दिग्दशकस्पर्शानि त्रयोदश द्रव्याणि स्थितानि तेषां च प्रत्याकाशप्रदेशं त्रयोदश त्रयोदश प्रदेशा भवन्ति, एवं परस्परपीडाऽलोकाकाशप्रदेशेऽनन्तजीवावगाहेनैकैकस्मिन्नाकाशप्रदेशेऽनन्ता जीवप्रदेशा भवन्ति, लोके च सूक्ष्मा अनन्तजीवात्मका भावादि प्रश्नाः / निगोदाः पृथिव्यादिसर्वजीवासङ्खयेयकतुल्याः सन्ति, तेषां चैकैकस्मिन्नाकाशप्रदेशे जीवप्रदेशा अनन्ता भवन्ति, तेषां चल सूत्रम् 423 जघन्यपद एकत्राकाशप्रदेशे सर्वस्तोका जीवप्रदेशाः, तेभ्यश्चसर्वजीवा असङ्खयेयगुणाः, उत्कृष्टपदे पुनस्तेभ्यो विशेषाधिका | प्रदेशे जीवजीवप्रदेशा इति। अयं च सूत्रार्थोऽमूभिवृद्धोक्तगाथाभि वनीयः, लोगस्सेगपएसे जहन्नयपयंमि जियपएसाणं / उक्कोसपए य प्रदेशानाम ल्पबहुत्वादि तहा सव्वजियाणं च के बहुया? ॥१॥इति प्रश्नः, उत्तरं पुनरत्र, थोवा जहण्णयपए जियप्पएसा जिया असंखगुणा / उक्कोसपयपएसा तओ विसेसाहिया भणिया॥२॥अथ जघन्यपदमुत्कृष्टपदंचोच्यते, तत्थ पुण जहन्नपयं लोगंतो जत्थ फासणा तिदिसिं / छद्दिसिमुक्को निगोद | षट्त्रिंशिका। सपयं समत्तगोलंमिणण्णत्थ ॥३॥तत्र तयोर्जघन्येतरपदयोर्जघन्यपदंलोकान्ते भवति जत्थ त्ति यत्र गोलके स्पर्शना निगोददेशै स्पशनानिगाददश-8॥८८२।। स्तिसृष्वेव दिक्षु भवति, शेषदिशामलोकेनावृतत्वात्, सा च खण्डगोल एव भवतीति भावः, छद्दिसिं ति यत्र पुनर्गोलके षट्स्वपि दिक्षु निगोददेशैः स्पर्शना भवति तत्रोत्कृष्टपदं भवति, तच्च समस्तगौलैः परपूर्णगोलके भवति, नान्यत्र, खण्डगोलके एकाकाश |प्रश्रा:।