________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 881 // उद्देशक: 10 लोकाधिकारः। एकाकाशप्रदेशावगाह जीवसम्बद्धत्व विसेसाहिया। सेवं भंते! सेवं भंतेत्ति ॥सूत्रम् ४२३॥एक्कारससयस्स दसमोइसोसमत्तो॥११-१०॥ 11 शतके 19 सव्वदीवत्ति, इह यावत्करणादिदंदृश्यं समुद्दाणं अब्भंतरए सव्वखुड्डाए वट्टे तेल्लापूपसंठाणसंठिए वट्टे रहचक्कवालसंठाणसंठिए वट्टे पुक्खरकन्नियासंठाणसंठिए वट्टे पडिपुन्नचंदसंठाणसंठिए एक्कं जोयणसयसहस्सं आयामविक्खंभेणं तिन्नि जोयणसयसहस्साई सोलस सूत्रम् 421 लोकालोकय सहस्साई दोन्नि य सत्तावीसे जोयणसए तिन्नि य कोसे अट्ठावीसं च धणुसयं तेरस अंगुलाई अद्धंगुलं च किंचि विसेसाहियं ति, ON विस्तारप्रश्नाः। बलिपिंडताए उक्किट्ठाए त्ति, इह यावत्करणादिदं दृश्यं तुरियाए चवलाए चंडाए सिहाए उद्धृयाए जयणाए छेयाए दिव्वाए त्ति तत्र त्वरितया प्रक्षेपादिऽऽकुलया, चपलया कायचापल्येन, चण्डया रौद्रया गत्युत्कर्षयोगात्, सिंहया दाळस्थिरतया, उद्धतया दातिशयेन, दृष्टान्ताः / सूत्रम् 422 जयिन्या विपक्षजेतृत्वेन, छेकया निपुणया, दिव्यया दिवि भवयेति, पुरच्छाभिमुहे त्ति मेर्वपेक्षया, आसत्तमे कुलवंसे पहीणे त्ति कुलरूपो वंशः प्रहीणो भवति, आसप्तमादपि वंश्यात्, सप्तममपि वंश्यं यावदित्यर्थः, गयाउ से अगए असंखेज्जइभागे अगयाउ परस्परपीडासे गए असंखेज्जगुणे त्ति, ननु पूर्वादिषु प्रत्येकमर्द्धरजुप्रमाणत्वाल्लोकस्योद्धाधश्च किञ्चिन्न्यूनाधिकसप्तरज्जुप्रमाणत्वात्तुल्यया सूत्रम् 423 गत्या गच्छत्तां देवानां कथं षट्स्वपि दिक्षुगतादगतं क्षेत्रमसङ्ख्यातभागमात्रमगताच्च गतमसङ्ख्यातगुणमिति?, क्षेत्रवैषम्या प्रदेशे जीवदिति भावः, अत्रोच्यते, घनचतुरस्रीकृतस्य लोकस्यैव कल्पितत्वान्न दोषः, ननु यद्युक्तस्वरूपयाऽपि गत्या गच्छन्तो देवा / बस्वादिप्रश्नाः। लोकान्तंबहुनापिकालेन न लभन्ते तदा कथमच्युताजिनजन्मादिषुद्रागवतरन्ति? बहुत्वात्क्षेत्रस्याल्पत्वादवतरणकालस्येति, सत्यम्, किन्तु मन्देयं गतिः जिनजन्माद्यवतरणगतिस्तु शीघ्रतमेति / २००असब्भावपट्ठवणाए त्ति, असद्भूतार्थकल्पनयेत्यर्थः॥ // 881 // 421 // 21 पूर्वं लोकालोकवक्तव्यतोक्ता, अथ लोकैकप्रदेशगतं वक्तव्यविशेषं दर्शयन्नाह लोगस्स ण मित्यादि, अत्थि णं भंते भावादिप्रश्नाः। एकाकाश प्रदेशानामल्प षत्रिंशिका।