________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-२ // 879 // 11 शतके उद्देशक: 10 लोकाधिकारः। सूत्रम् 421 लोकालोकविस्तारप्रश्नाः / बलिपिंडप्रक्षेपादिदृष्टान्ताः / १९लोएणंभंते! केमहालए पन्नत्ते?, गोयमा! अयन्नं जंबुद्दीवे 2 सव्वदीवा० जाव परिक्खेवेणं, तेणं कालेणं 2 छ देवा महिड्डीया जाव महेसक्खा जंबुद्दीवे 2 मंदरे पव्वए मंदरचूलियं सव्वओ समंता संपरिक्खित्ताणं चिट्ठज्जा, अहे णं चत्तारि दिसाकुमारीओ महत्तरियाओ चत्तारि बलिपिंडे गहाय जंबुद्दीवस्स 2 चउसुवि दिसासु बहियाभिमुहीओ ठिच्चा ते चत्तारि बलिपिंडे जमगसमगं बहिगाभिमुहे पक्खिवेज्जा, पभूणंगोयमा! ताओ एगमेगे देवे ते चत्तारि बलिपिंडे धरणितलमसंपत्ते खिप्पामेव पडिसाहरित्तए, ते णं गोयमा! देवा ®ताए उक्किट्ठाए जाव देवगइए एगे देवे पुरच्छाभिमुहे पयाते एवं दाहिणा० एवं पञ्चत्था० एवं उत्तरा एवं उहाभि० एगे देवे अहोभिमुहे पयाए, तेणं कालेणं 2 वाससहस्साउएदारए पयाए, तएणं तस्स दारगस्स अम्मापियरोपहीणा भवंतिणो चेव णं ते देवा लोगंतं संपाउणंति, तए णं तस्स दारगस्स आउए पहीणे भवति, णो चेव णं जाव संपाउणंति, तए णं तस्स दारगस्स अट्ठिमिंजा पहीणा भवंतिणो चेवणं ते देवा लो० सं०, तएणं तस्स दारगस्स आसत्तमेवि कुलवंसे पहीणे भवतिणो चेवणं ते देवा लो० सं०, तए णं तस्स दारगस्स नामगोएवि पहीणे भवति णो चेवणं ते देवा लो० सं०, तेसि णं भंते! देवाणं किं गए बहुए अगए बहुए?, गोयमा! गए बहुए नोअगए बहुए, गयाउसे अगए असंखेजइभागे अगयाउसे गए असंखेजगुणे, लोएणंगोयमा! एमहालए पन्नत्ते / 20 अलोएणं भंते! के० प०?, गोयमा! अयन्नं समयखेत्ते पणयालीसंजोयणसयसहस्साई आयामविक्खंभेणं जहाखंदए (श०२ उ०१)जाव परिक्खेवेणं, तेणंकालेणं रदस देवा महिड्डिया तहेव जाव संपरिक्खित्ताणं संचिट्टेखा, अहेणं अट्ठदिसाकुमारीओ महत्तरियाओ अट्ठ बलिपिंडे गहाय माणुसुत्तरस्स पव्वयस्स चउसुवि दिसासुच० वि० बहियाभिमुहीओ ठिच्चा अट्ठ बलि० गहाय माणुसुत्तरस्स पव्वयस्स जमगसमगंबहियाभिमुहीओ पक्खिवेजा, पभूणंगोयमा! तओएगमेगे देवे ते अट्ठ बलि० धरणितलमसंपत्ते खिप्पामेव पडिसाहरित्तए, तेणंगोयमा! देवा ताए उक्विट्ठाए जाव देवगईए लोगंसि ठिच्चा ®असब्भावपट्ठवणाए एगे देवे पुरच्छाभिमुहे // 879