________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ / / 877 // अत्थिउद्देसए त्ति यथा द्वितीयशते दशमोद्देशक (सू०६६) इत्यर्थः, लोयागासे त्ति लोकाकाशे विषयभूते जीवादय उक्ता 11 शतके एवमिहापीत्यर्थः, नवर मिति केवलमयं विशेषः, तत्रारूपिणः पञ्चविधा उक्ता इह तु सप्तविधा वाच्याः, तत्र हि उद्देशक: 10 लोकालोकाकाशमाधारतया विवक्षितमत आकाशभेदास्तत्र नोच्यन्ते, इह तुलोकोऽस्तिकायसमुदायरूप आधारतया विवक्षितोऽत धिकारः। आकाशभेदा अप्याधेया भवन्तीति सप्त, ते चैवं-धर्मास्तिकायः, लोके परिपूर्णस्य तस्य विद्यमानत्वाद्धर्मास्तिकायदेशस्तु सूत्रम् 420 लोकस्यन भवति, धर्मास्तिकायस्यैव तत्र भावाद्धर्मास्तिकायप्रदेशाश्वसन्ति, तद्रूपत्वाद्धर्मास्तिकायस्येति द्वयम्, एवमधर्मास्तिकायेऽपि क्षेत्रादिअधो क्षेत्रादिभेदद्वयम् 4, तथा नोआकाशास्तिकायः, लोकस्य तस्यैतद्देशत्वात्, आकाशदेशस्तु भवति, तदंशत्वाल्लोकस्य, तत्प्रदेशाच प्रभेदादि सन्ति 6, कालचे 7 ति सप्त // 14 अलोए णं भंते! इत्यादि, इदं चैवं जहे (श०२ उ०१० सू०६७) त्याद्यतिदेशादेवं दृश्यम्, | तेषां | संस्थानअलोए णं भंते! किं जीवा जीवदेसा जीवपएसा अजीवा अजीवदेसा अजीवपएसा?, गोयमा! नो जीवदेसा नो जीवपएसा नो अजीवदेसा जीवरूपादि, नो अजीवपएसा एगे अजीवदव्वदेसे अणंतेहिं अगुरुलहुयगुणेहिं संजुत्ते सव्वागासे अणंतभागूणे त्ति तत्र सर्वाकाशमनन्त- एकाकाश प्रदेशे भागोनमित्यस्यायमर्थः, लोकलक्षणेन समस्ताकाशस्यानन्तभागेन न्यूनं सर्वाकाशमलोक इति // 15 अहोलोगखेत्तलोगस्सल जीवादि, भंते! एगमि आगासपएस इत्यादि, नोजीवा एकप्रदेशे तेषामनवगाहनात्, बहूनांपुनर्जीवानां देशस्य प्रदेशस्य चावगाहनादुच्यते द्रव्यतो लोकादिजीवदेसावि जीवपएसावि त्ति, यद्यपि धर्मास्तिकायाद्यजीवद्रव्यं नैकत्राकाशप्रदेशेऽवगाहते तथाऽपि परमाणुकादिद्रव्याणां कालद्रव्यस्य चावगाहनादुच्यतेऽजीवावित्ति, व्यणुकादिस्कन्धदेशानांत्ववगाहनादुक्तमजीवदेसावित्ति, धर्माधर्मास्तिकायप्रदेशयोः पुद्गलद्रव्यप्रदेशानां चावगाहनादुच्यतेऽजीवपएसावि त्ति, O एवं मज्झिल्लविरहिओ त्ति दशमशत (उ०१) प्रदर्शितत्रिकभङ्गे, अहवा एगिंदियदेसा य बेइंदियदेसाये त्येवंरूपो यो मध्यमभङ्गस्तद्विरहितोऽसौ त्रिकभङ्गः, एव मिति प्रश्नाः / // 877 //