________________ | उद्देशक: 10 श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 876 // लोकस्य लोकोऽधोमुखशरावाकारसंस्थान इत्यर्थः स्थापना चेयम्, 7 झल्लरिसंठिए त्ति, अल्पोच्छ्रायत्वान्महाविस्तारत्वाच्च 11 शतके तिर्यग्लोकक्षेत्रलोको झल्लरीसंस्थितः, स्थापना चात्र- 1 8 उड्डमुइंगागारसंठिए त्ति, ऊर्द्धऊर्द्धमुखो यो मृदङ्ग 8 लोकास्तदाकारेण संस्थितो यः स तथा शरावसंपुटाकार इत्यर्थः, स्थापना चेयम्- A,9 सुपइठ्ठगसंठिए त्ति |धिकारः। सूत्रम् 420 सुप्रतिष्ठकं स्थापनकं तच्चेहारोपितवारकादिगृह्यते, तथाविधेनैव लोकसादृश्योपपत्तेरिति, सत्तमसए (उ० 1) इत्यादौ यावत्करणादिदं दृश्यम्, उप्पिं विसाले अहे पलियंकसंठाणसंठिए क्षेत्रादिअधो क्षेत्रादिभेदमज्झे वरवइरविग्गहिए उप्पिं उद्धमुइंगागारसंठिए तेसिं च णं सासयंसि लोगंसि हेट्ठा विच्छिन्नंसि जाव उप्पिं प्रभेदादि उड्डमुइंगागारसंठियंसि उप्पन्ननाणदसणधरे अरहा जिणे केवली जीवेवि जाणइ अजीवेवि जाणइ तओ पच्छा | तेषां संस्थानसिज्झइ बुज्झई त्यादीति, 10 झुसिरगोलसंठिए त्ति, अन्तःशुषिरगोलकाकारो यतोऽलोकस्य लोकः जीवरूपादि, शुषिरमिवाभाति, स्थापना चेयम्-0॥११ अहेलोयखेत्तलोए णं भंते! इत्यादि, एवं जहा इंदा दिसा एकाकाश प्रदेशे तहेव निरवसेसं भाणियव्वं ति दशमशते प्रथमोद्देशके यथैन्द्री दिगुक्ता तथैव निरवशेषमधोलोकस्वरूपं जीवादि, भणितव्यम्, तच्चैवम्, अहोलोयखेत्तलोए णं भंते! किं जीवा जीवदेसा जीवपएसा अजीवा अजीवदेसा द्रव्यतो लोकादिअजीवपएसा?, गोयमा! जीवावि जीवदेसावि जीवपएसावि अजीवावि अजीवदेसावि अजीवपएसावी त्यादि, प्रश्नाः / 12 नवरमित्यादि, अधोलोक तिर्यग्लोकयोररूपिणः सप्तविधाः प्रागुक्ताः धर्माधर्माकाशास्तिकायानां देशाः 3 प्रदेशाः 3 कालश्चेत्येवम्, ऊर्द्धलोके तु रविप्रकाशाभिव्यङ्गयः कालो नास्ति, तिर्यगधोलोकयोरेव रविप्रकाशस्य भावाद्, अतः षडेव त इति // 13 लोए ण मित्यादि, जहा बीयसए // 876 //