SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 874 // तेषां सव्वागासस्स अणंतभागूणे // 18 दव्वओणं अहेलोगखेत्तलोए अणंताई जीवद० अणं० अजीवद० अणंता जीवाजीवदव्वा एवं 11 शतके तिरियलोयखेत्तलोएवि, एवं ऊडलो वि, दव्वओणं अलोए णेवत्थि जीवदव्वा नेवत्थि अजीवदव्वा नेवत्थि जीवाजीवदव्वा एगे उद्देशक: 10 लोकाअजीवदव्वदेसे जाव सव्वागासअणंतभागूणे / कालओ णं अहेलोयखेत्तलोए न कयाइ नासि जाव निच्चे एवं जाव अहोलोगे। धिकारः। भावओ णं अहेलोगखेत्तलोए अणंता वन्नपज्जवा जहा खंदए (श०२ उ०१) जाव अणंता अगुरुयलहुयपजवा एवं जाव लोए, सूत्रम् 420 लोकस्यभावओणं 0 अलोए नेवत्थि वन्नपज्जवा जाव नेवत्थि अगुरुयलहुयपज्जवा एगे अजीवदव्वदेसे जाव अणंतभागूणे ॥सूत्रम् 420 // क्षेत्रादिअधो क्षेत्रादिभेद१रायगिह इत्यादि,दव्वलोए त्ति द्रव्यलोके, आगमतो नोआगमतश्च, तत्रागमतो द्रव्यलोके लोकशब्दार्थज्ञस्तत्रानुपयुक्तो। प्रभेदादि | ऽनुपयोगो द्रव्य मिति वचनात्, आह चमङ्गलं प्रतीत्य द्रव्यलक्षणम्, आगमओऽणुवउत्तो मंगलसद्दाणुवासिओ वत्ता / तन्नाणलद्धिजुत्तो छ संस्थानउनोवउत्तोति दव्वं ॥१॥ति(आगमतोमङ्गलशब्दानुवासितोऽनुपयुक्तो वक्ता तज्ज्ञानलब्धियुक्तोऽप्यनुपयुक्त इति द्रव्यमिति॥ जीवरूपादि, 1 // ) नोआगमतस्तु ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तभेदात्रिविधः, तत्र लोकशब्दार्थज्ञस्य शरीरं मृतावस्थं ज्ञानापेक्षया भूतलोकपर्यायतया घृतकुम्भवल्लोकः स च ज्ञशरीररूपो द्रव्यभूतो लोको ज्ञशरीरद्रव्यलोकः, नोशब्दश्चेह सर्वनिषेधे, तथा | जीवादि, लोकशब्दार्थं ज्ञास्यति यस्तस्य शरीरं सचेतनं भाविलोकभावत्वेन मधुघटवद्भव्यशरीरद्रव्यलोकः, नोशब्द इहापि सर्वनिषेध द्रव्यतो लोकादिएव, ज्ञशरीरभव्यशरीरव्यतिरिक्तश्च द्रव्यलोको द्रव्याण्येव धर्मास्तिकायादीनि, आह च जीवमजीवे रूविमरूवि सपएस अप्पएसे छ य। जाणाहि दबलोयं निच्चमणिच्चं च जं दव्वं // 1 // (जीवा अजीवा रूपिणोऽरूपिणः सप्रदेशा अप्रदेशाश्च जानीहि द्रव्यलोकं // 874 // नित्यमनित्यं च यद्रव्यम् // 1 // ) इहापि नोशब्दः सर्वनिषेधे, आगमशब्दवाच्यस्य ज्ञानस्य सर्वथा निषेधात्, खेत्तलोए त्ति क्षेत्ररूपो लोकः स क्षेत्रलोकः, आह च, आगासस्स पएसा उड्डं च अहे य तिरियलोए य / जाणाहि खेत्तलोयं अणंतजिणदेसियं एकाकाश प्रदेशे | प्रश्नाः /
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy