SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्या श्रीअभय वृत्तियुतम् भाग-२ // 870 // च। गतो यस्य स तथा, जलमज्जणं ति जलेन देहशुद्धिमात्रम्, जलकीडं ति देहशुद्धावपिजलेनाभिरतम्, जलाभिसेयं ति जलक्षरणम्, 11 शतके आयंते त्ति जलस्पर्शात्, चोक्खे त्ति, अशुचिद्रव्यापगमात्, किमुक्तं भवति? परमसुइभूए त्ति, देवयपिइकयकजे त्ति देवतानां उद्देशकः 9 शिवराजर्षिपितॄणां च कृतं कार्यंजलाञ्जलिदानादिकं येन स तथा, सरएणं अरणिं महेइ त्ति शरकेन निर्मन्थनकाष्ठेना रणिं निर्मन्थनीयकाष्ठं / रधिकारः। मनाति घर्षयति, अग्गिस्स दाहिण इत्यादि सार्द्धः श्लोकस्तद्यथाशब्दवर्जः, तत्र चसत्तंगाइंसप्ताङ्गानि, समादधाति संनिधापयति, सूत्रम् 418 शिवराजर्षेसकथां 1 वल्कलं 2 स्थानं 3 शय्याभाण्डं 4 कमण्डलुं 5 दंडदारु 6 तथाऽऽत्मान 7 मिति, तत्र सकथा तत्समयप्रसिद्ध विभङ्गेन उपकरणविशेषः, स्थानं ज्योतिःस्थानं पात्रस्थानं वा, शय्याभाण्डंशय्योपकरणम्, दण्डदारु दण्डकः, आत्मा प्रतीत इति, सप्तद्वीपसमुद्र ज्ञानप्ररूपणा चरुंसाहेति त्ति चरु जनविशेषस्तत्र पच्यमानद्रव्यमपि चरुरेव तं चरुं बलिमित्यर्थः, साधयति रन्धयति, बलिवइस्सदेवं करेइ श्रीगौतमस्यत्ति बलिना वैश्वानरं पूजयतीत्यर्थः, अतिहिपूयं करेइ त्ति, अतिथेरागन्तुकस्य पूजां करोतीति // 417 // ७०से कहमेयं मन्ने एवं ति, अत्र मन्येशब्दो वितर्कार्थः, 9 बितियसए नियंठुद्देसए त्ति द्वितीयशते पञ्चमोद्देशक इत्यर्थः,१० प्रभोरसंख्यात द्वीपकथनBOएगविहिविहाण त्ति, एकेन विधिना प्रकारेण, विधानं व्यवस्थानं येषां ते तथा, सर्वेषां वृत्तत्वात्, वित्थारओअणेगविहिविहाण श्रुत्वाऽऽज्ञानत्ति द्विगुण 2 विस्तारत्वात्तेषामिति, एवं जहाजीवाभिगमे (प्रति उ०१प०१७६-१) इत्यनेन यदिह सूचितं तदिदं दुगुणादुगुणं नाशदीक्षा | मोक्षादि। पडुप्पाएमाणा पवित्थरमाणा ओभासमाणवीइयाऽवभासमानवीचयः शोभमानतरङ्गाः, समुद्रापेक्षमिदं विशेषणम्, बहुप्पलकुमुद-नलिण-सुभग-सोगंधिय-पुंडरीय-महापुंडरीय-सयपत्त-सहस्सपत्त-सयसहस्सपत्त-पफुल्ल-केसरोववेया बहूनामुत्पलादीनां // 870 // प्रफुल्लानां विकसितानां यानि केशराणि तैरुपचिताःसंयुक्ता येते तथा, तत्रोत्पलानि नीलोत्पलादीनि, कुमुदानि चन्द्रबोध्यानि, पुण्डरीकाणि सितानि शेषपदानि तु रूढिगम्यानि, पत्तेयं-पउमवरवेइयापरिक्खित्ता पत्तेयं 2 वणसंडपरिक्खित्त त्ति ॥११सवन्नाइंपि
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy