________________ // 869 / श्रीभगवत्यङ्ग जलाभिसेयकिढिणगाय त्ति येऽस्नात्वा न भुंजते स्नानाद्वा पाण्डुरीभूतगात्रा इति वृद्धाः, क्वचिजलाभिसेयकढिणगायभूय त्ति 11 शतके श्रीअभय. उद्देशकः 9 दृश्यते तत्र जलाभिषेककठिनंगात्रं भूताः प्राप्ता येते तथा, इंगालसोल्लियंति, अङ्गारैरिव पक्वम्, कंदुसोल्लियं ति कन्दुपक्वमिवेति / वृत्तियुतम् शिवराजर्षिभाग-२ दिसाचक्कवालएणं तवोकम्मेणं ति, एकत्र पारणके पूर्वस्यां दिशि यानि फलादीनि तान्याहृत्य भुङ्क्ते द्वितीये तु दक्षिणस्या- रधिकारः। सूत्रम् 417 मित्येवं दिक्चक्रवालेन यत्र तपः कर्मणि पारणककरणं तत्तपःकर्म दिक्चक्रवालमुच्यते तेन तपःकर्मणेति 3 0 ताहिं हस्तिनापुरः इट्ठाहिं कंताहिं पियाहि मित्यत्र, एवं जहा उववाइए (प०७३-१) इत्येतत्करणादिदंदृश्यं मणुन्नाहिं मणामाहिं जाव वग्गूहि अणवरयं | शिवराज दिक्प्रोक्षकअभिनंदता य अभिथुणंता य एवं वयासी- जय 2 नंदा जय जय भद्दा! जय 2 नंदा! भदं ते अजियं जिणाहि जियं पालियाहि जियमज्झे तापसवसाहि अजियं च जिणाहि सत्तुपक्खं जियं च पालेहि मित्तपक्खं जियविग्योऽविय वसाहि तं देव! सयणमज्झे इंदो इव देवाणं चंदो इव प्रव्रज्या स्वीकारः ताराणं धरणो इव नागाणं भरहो इव मणुयाणं बहूई वासाई बहूई वाससयाई बहूई वाससहस्साई अणहसमग्गे य हट्टतुट्ठो त्ति, एतच्च यावजीवव्यक्तमेवेत्ति // 5 वागल-वत्थ-नियत्थे त्ति वल्कलं वल्कस्तस्येदं वाल्कलं तद्वस्त्रं निवसितं येन स वाल्कलवस्त्रनिवसितः, षष्ठतपा भिग्रहादि। उडएत्ति, उटजः तापसगृहम्, किढिणसंकाइयगंति किढिणत्ति वंशमयस्तापसभाजनविशेषस्ततश्च तयोः साङ्गायिकंभारोद्वहनयन्त्रं किढिणसाङ्कायिकम्, महाराय त्ति लोकपालः, पत्थाणे पत्थियं ति प्रस्थाने परलोकसाधनमार्गे प्रस्थितं प्रवृत्तं फलाद्याहरणार्थं / गमने वा प्रवृत्तं शिवराजर्षिम्, 0 दब्भे य त्ति समूलान् कुसे यत्ति दर्भानेव निर्मूलान्, समिहाओ यत्ति समिधः काष्ठिकाः, पत्तामोडं च तरुशाखामोटितपत्राणि, वेदिवड्डेइ त्ति वेदिकां देवार्चनस्थानम्, वर्द्धनी बहुकरिका, तां प्रयुक्त इति वर्द्धयति प्रमार्जयतीत्यर्थः, उवलेवणसमजणं करेइत्ति, इहोपलेपनंगोमयादिना संमर्जनं तुजलेन संमार्जनं वा शोधनम्, दब्भकलसाहत्थगए त्ति दर्भाश्च कलशश्च हस्ते गता यस्य स तथा दब्भसगब्भकलसगहत्थगए त्ति क्वचित्तत्र दर्भेण सगर्भो यः कलशकः स हस्ते