SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ श्रीअभय वृत्तियुतम् भाग-२ // 868 // तापस च बलं च वाहणं च कोसं च कोट्ठागारं च पुरं च अंतेउरं च जणवयं च सयमेव पच्चुवेक्खमाणे विहरइ त्ति / 2 वाणपत्थ त्ति वने भवा। |11 शतके वानी, प्रस्थानं प्रस्थाऽवस्थितिः, वानी प्रस्था येषां ते वानप्रस्थाः, अथवा ब्रह्मचारी गृहस्थश्च, वानप्रस्थो यतिस्तथेति चत्वारो उद्देशकः 9 शिवराजर्षिलोकप्रतीता आश्रमाः, एतेषां च तृतीयाश्रमवर्त्तिनो वानप्रस्थाः, होत्तिय त्ति, अग्निहोत्रिकाः, पोत्तिय त्ति वस्त्रधारिणः, रधिकारः। सोत्तिय त्ति क्वचित्पाठस्तत्राप्ययमेवार्थः, जहा उववाइए (प०९०-१) इत्येतस्मादतिदेशादिदं दृश्यं कोत्तिया जन्नई सड्ढई थालई सूत्रम् 417 हस्तिनापुरः हुंवउट्ठा दंतुक्खलिया उम्मज्जगा सम्मज्जगा निमज्जगा संपक्खला दक्खिणकूलगा उत्तरकूलगा संखधमगा कूलधमगा मिगलुद्धया हत्थितावसा शिवराज दिक्प्रोक्षकउदंडगा दिसापोक्खिणो वक्तवासिणो चेलवासिणो जलवासिणो रुक्खमूलिया अंबुभक्खिणो वाउभक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारा तयाहारा पत्ताहारा पुप्फाहारा फलाहारा बीयाहारा परिसडियकंदमूलतयपत्तपुप्फफलाहारा जलाभिसेयकढिणगाया आयावणाहिं | प्रव्रज्या स्वीकारः पंचगित्तावेहिं इंगालसोल्लियं ति तत्र कोत्तिय त्ति भूमिशायिनः, जन्नइ त्ति यज्ञयाजिनः, सड्ढइ त्ति श्राद्धाः, थालइ त्ति गृहीतभाण्डाः, यावजीवहुंवउत्ति कुण्डिकाश्रमणाः, दंतुक्खलियत्ति फलभोजिनः, उम्मज्जग त्ति, उन्मज्जनमात्रेण येस्नान्ति, संमज्जग त्ति, उन्मज्जनस्यै भिग्रहादि। वासकृत्करणेन ये स्नान्ति, निमज्जग त्ति स्थानार्थं निमग्ना एव ये क्षणं तिष्ठन्ति, संपक्खाल त्ति मृत्तिकादिघर्षणपूर्वकं येऽङ्गं क्षालयन्ति दक्खिणकूलग त्ति यैर्गङ्गाया दक्षिणकूल एव वास्तव्यम्, उत्तरकूलग त्ति, उक्तविपरीताः, संखधमग त्ति शङ्ख ध्मात्वा ये जेमन्ति यद्यन्यः कोऽपि नागच्छतीति, कूलधमग त्ति ये कूले स्थित्वा शब्दं कृत्वा भुञ्जते, मियलुद्धय त्ति प्रतीता एव, हत्थितावस त्ति ये हस्तिनं मारयित्वा तेनैव बहुकालं भोजनतो यापयन्ति, उदंडग त्ति, ऊर्द्धकृतदण्डा ये संचरन्ति // 868 दिसापोक्खिणो त्ति, उदकेन दिशः प्रोक्ष्य ये फलपुष्पादि समुचिन्वन्ति, वक्कलवासिणो त्ति वल्कलवाससः, चेलवासिणो त्ति व्यक्तं पाठान्तरे वेलवासिणो त्ति समुद्रवेलासंनिधिवासिनः, जलवासिणो त्ति ये जलनिमग्ना एवासते, शेषाः प्रतीताः, नवरं षष्ठतपा
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy