________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 867 // (औप० प०५७-२) जाव गहणयाए, तं गच्छामि णं समणं भ० म० वंदामि जाव पञ्जुवासामि, एयं णे इहभवे य परभवे य जाव भविस्सइत्तिकट्ठ एवं संपेहेति 18 एवं रत्ता जेणेव तावसावसहे ते० उवा० ते० उ०त्ता तावसावसहं अणुप्पविसति रत्ता सुबहुं लोहीलोहकडाह जाव किढिणसंकातिगंच गेण्हइगेण्हित्ता तावसावसहाओपडिनिक्खमति ताव-२ परिवडियविन्भंगे हथिणागपुरं नगरं मज्झंमज्झेणं निग्गच्छइ रत्ता जे० सहसंबवणे उज्जाणे जे० समणे भ० म० ते. उवा० ते० उ०त्ता समणं भ० म० तिक्खुत्तो आयाहिणपयाहिणं करेइ वं नम० वंदित्ता नम० नच्चासन्ने नाइदूरे (ग्रन्थाग्रम् ७०००)जाव पंजलिउडे पञ्जुवासइ, तएणंसमणे भ० म. सिवस्स रायरिसिस्स तीसे य महतिमहालियाए जाव आणाए आराहए भवइ, 19 तए णं से सिवे रायरिसी समणस्स भ० म० अंतियं धम्म सोच्चा निसम्म जहा खंदओ (भ० श०२ उ०१)जाव उत्तरपुरच्छिम दिसीभागं अवक्कमइ रत्ता सुबहुं लोहीलोहकडाह जाव किढिणसंकातिगंएगंते एडेइ ए० २त्ता सयमेव पंचमुट्ठियं लोयं करेति सयमे० रत्ता समणं भगवं महावीरं एवं जहेव उसभदत्ते (भ. श०९ उ०३३)तहेव पव्वइओ तहेव इक्कारस अंगाई अहिजति तहेव सव्वं जाव सव्वदुक्खप्पहीणे॥सूत्रम् 418 // 1 तेणं कालेण मित्यादि, महया हिमवंत वन्नओ त्ति, अनेन महया-हिमवंत-महंत-मलय-मंदर-महिंदसार इत्यादि राजवर्णको वाच्य इति सूचितम्, तत्र महाहिमवानिव महान् शेषराजापेक्षया तथा मलयः पर्वतविशेषो, मन्दरो मेरुः, महेन्द्रः शक्रादिदेवराजस्तद्वत्सारः प्रधानो यः स तथा, सुकुमाल० वन्नओ त्ति, अनेन च सुकुमालपाणिपाये त्यादी राज्ञीवर्णको वाच्य इति सूचितम्, सुकुमालजहा सूरियकंते(राजप्र०प०११५) जाव पच्चुवेक्खमाणे 2 विहरइ त्ति, अस्यायमर्थः, सुकुमालपाणिपाए लक्खणवंजणगुणोववेए इत्यादिना यथा राजप्रश्नकृताभिधाने ग्रन्थे सूर्यकान्तो राजकुमारः, पच्चुवेक्खमाणे 2 विहरई त्येतदन्तेन वर्णकेन वर्णितस्तथाऽयं वर्णयितव्यः, पच्चुवेक्खमाणे 2 विहरई त्येतच्चैवमिह सम्बन्धनीयं से णं सिवभद्दे कुमारे जुवराया यावि होत्था सिवस्स रन्नो रज्जंच रह्र |11 शतके उद्देशकः 9 शिवराजर्षिरधिकारः। सूत्रम् 418 शिवराजर्षेविभड्नेन सप्तद्वीपसमुद्रज्ञानप्ररूपणा च। श्रीगौतमस्य|प्रश्नः प्रभोरसंख्यातद्वीपकथनश्रुत्वाऽज्ञाननाशदीक्षामोक्षादि। // 867 //