SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 861 // ॥एकादशशतके नवम उद्देशकः॥ अनन्तरमुत्पलादयोऽर्था निरूपिताः, एवंभूतांश्चार्थान् सर्वज्ञ एव यथावज्ज्ञातुंसमर्थोन पुनरन्यो द्वीपसमुद्रानिव शिवराजर्षिः, इति सम्बन्धेन शिवराजर्षिसंविधानिकं नवमोद्देशकं प्राह, तस्य चेदमादिसूत्रम् 1 तेणं कालेणं 2 हत्थिणापुरे नामनगरे होत्था वन्नओ, तस्स णं हत्थिणागपुरस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभागे एत्थ णंसहसंबवणे णामं उज्जाणे होत्था सव्वोउयपुष्फफलसमिद्धे रम्मे णंदणवणसंनिप्पगासे सुहसीयलच्छाए मणोरमे सादुफले अकंटए पासादीए जाव पडिरूवे, तत्थ णं हत्थिणापुरे नगरे सिवे नामंराया होत्था महयाहिमवंत० वन्नओ, तस्स णं सिवस्स रन्नो धारिणी नामं देवी होत्था सुकुमाल पाणिपाया वन्नओ, तस्सणं सिवस्स रन्नो पुत्ते धारणीए अत्तए सिवभद्दए नामं कुमारे होत्था सुकुमाल. जहा सूरियकंते जाव पचुवेक्खमाणे 2 विहरइ, 2 तए णं तस्स सिवस्स रन्नो अन्नया कयावि पुव्वरत्तावरत्तकालसमयंसि रजधुरं चिंतेमाणस्स अयमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था- अत्थिता मे पुरा पोराणाणं जहा तामलिस्स (भ. श०३ उ०१) जाव पुत्तेहिं वड्डामि पसूहि वहामि रज्जेणं वड्डामि एवं रटेणं बलेणं वाहणेणं कोसेणं कोट्ठागारेणं पुरेणं अंतेउरेणं वड्डामि विपुलधणकणगरयणजावसंतसारसावएजेणं अतीव 2 अभिवहामि तं किन्नं अहं पुरा पोराणाणं जाव एगंतसोक्खयं उव्वेहमाणे विहरामि?, तंजाव ताव अहं हिरनेणं वड्डामितंचेव जाव अभिवड्डामि जाव मे सामंतरायाणोवि वसे वटुंति तावता मे सेयं कल्लं पाउप्पभयाए जाव जलंतेसुबहुलोहीलोहकडाहकडुच्छुयंतंबियंतावसभंडगंघडावेत्ता सिवभईकुमारजेठावेत्तातंसुबहुंलोहीलोहकडाहकडुच्छुयं तंबियं तावसभंडगं गहाय जे इमे गंगाकूले वाणपत्था तावसा भवंति, तं०- होत्तिया पोत्तिया कोत्तिया जन्नई सडई थालई जंच उट्ठदंतुक्खलिया उम्मजया संमज्जगा निमज्जगा संपखाला उद्धकंडूयगा अहोकंडूयगा दाहिणकूलगा उत्तरकूलगा संखधमया 11 शतके उद्देशकः 9 शिवराजर्षिरधिकारः। सूत्रम् 417 हस्तिनापुरः |शिवराजदिक्प्रोक्षकतापसप्रव्रज्यास्वीकारः यावज्जीवषष्ठतपाभिग्रहादि। // 861 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy