________________ वृत्तियुतम् उत्पला भाग-२ // 858 // श्रीभगवत्यङ्गं अमूर्तत्वात्तेषामिति // 19 उच्छ्रासकद्वारे नो उस्सासनिस्सासए त्ति, अपर्याप्तावस्थायाम्, इह च षड्दिशतिर्भङ्गाः, कथम्?, 11 शतके श्रीअभय एककयोग एकवचनान्तास्त्रयः बहुवचनान्ता अपि त्रयः, द्विकयोगे तु यथायोगमेकत्वबहुत्वाभ्यां तिम्रश्चतुर्भङ्गिका इति। उद्देशकः 1 द्वादश, त्रिकयोगे त्वष्टाविति, अत एवाह, एए छव्वीसं भंगा भवंति त्ति // 20 आहारकद्वारे, आहारए वा अणाहारए व त्ति धिकारः। विग्रहगतावनाहारकोऽन्यदा त्वाहारकस्तत्र चाष्टौ भङ्गाः पूर्ववत् / 24 सज्ञाद्वारे कषायद्वारे चाशीतिर्भङ्गाः लेश्याद्वार सङ्ग्रहगाथा सूत्रम् 409 वव्याख्येयाः। 30 से णं भंते! उप्पलजीवे त्ति, इत्यादिनोत्पलत्वस्थितिरनुबन्धपर्यायतयोक्ता। 31 से णं भंते! उप्पलजीवे उत्पलस्यैकापुढविजीवे त्ति, इत्यादिना तु संवेधस्थितिरुक्ता, तत्र च भवादेसेणं ति भवप्रकारेण भवमाश्रित्येत्यर्थः, जहन्नेणं दो भवग्गहणाई नेकजीवीत्व कुतरागमत्व ति, एकं पृथिवीकायिकत्वे ततो द्वितीयमुत्पलत्वे ततः परं मनुष्यादिगतिं गच्छेदिति / कालादेसेणं जहन्नेणं दो अंतोमुहुत्त त्ति परिमाणोपृथिवीत्वेनान्तर्मुहूर्तं पुनरुत्पलत्वेनान्तर्मुहूर्त्तमित्येवं कालादेशेन जघन्यतो द्वे अन्तर्मुहूर्ते इति, 32-34 एवंद्वीन्द्रियादिषु नेयम्, त्पातावगाहना कर्मबन्ध३५ उक्कोसेणं अट्ठ भवग्गहणाई ति चत्वारि पञ्चेन्द्रियतिरश्चश्चत्वारि चोत्पलस्येत्येवमष्टौ भवग्रहणान्युत्कर्षत इति, उक्कोसेणं / वेदोदयत्वादिपुव्वकोडीपुहुत्तं तिचतुर्यु पञ्चेन्द्रियतिर्यग्भवग्रहणेषु चतस्रः पूर्वकोट्य उत्कृष्टकालस्य विवक्षितत्वेनोत्पलकायोद्त्तजीवयोग्यो लेश्योपयोगा दिकायस्थिति उत्कृष्टपञ्चेन्द्रियतिर्यविस्थतेर्ग्रहणात्, उत्पलजीवितं त्वेतास्वधिकमित्येवमुत्कृष्टतः पूर्वकोटीपृथक्त्वं भवतीति / 36 एवं जहा अन्यगमनसर्व जीवोत्पादादिआहारुद्देसए (प्रज्ञा पद० 20 प०४९८-५०५) वणस्सइकाइयाण मित्यादि, अनेन च यदतिदिष्टं तदिदं खेत्तओ असंखेज्जपएसोगाढाई कालओ अन्नयरकालट्ठिइयाई भावओ वनमंताइ मित्यादि, सव्वप्पणयाए त्ति सर्वात्मना, नवरं नियमा छद्दिसिं ति पृथिवीकायिकादयः सूक्ष्मतया निष्कुटगतत्वेन स्यादिति स्यात्तिसृषु दिक्षुस्याचतसृषु दिश्वित्यादिनापि प्रकारेणाहारमाहारयन्ति, उत्पलजीवास्तु बादरत्वेन तथाविधनिष्कुटेष्वभावान्नियमात्षट्सु दिक्ष्वाहारयन्तीति। 40 वक्कंतीए त्ति प्रज्ञापनायाः षष्ठपदे,(प० २०४)उवट्टणाए प्रश्नाः / // 858 //