SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-२ // 848 // 10 शतके उद्देशक:६ सुधर्मासभाधिकारः। सूत्रम् 407 शक्रसुधर्मासभा पश्चावतसंकविमान तस्यर्द्धिप्रश्नाः / सत्तवनवडेंसए चंपगवडेंसए चूयवडेंसए त्ति, विवक्षिताभिधेयसूचिका चेयमतिदेशगाथा, एवं जह सूरियाभे तहेव माणं तहेव / उववाओ। सक्कस्स य अभिसेओ तहेव जह सूरियाभस्स॥१॥ इति, एवमनेन क्रमेण यथा सूरिकाभे विमाने राजप्रश्नकृताख्यग्रन्थोक्ते प्रमाणमुक्तं तथैवास्मिन् वाच्यम्, तथा यथा सूरिकाभाभिधानदेवस्य देवत्वेन तत्रोपपात उक्तस्तथैवोपपातः शक्रस्येह वाच्योऽभिषेकश्चेति, तत्र प्रमाणमायामविष्कम्भसम्बन्धि दर्शितं शेषं पुनरिदम्, ऊयालीसं च सयसहस्साई बावन्नं सहस्साई अट्ठ य अडयाले जोयणसए परिक्खेवेणं ति / उपपातश्चैवं तेणं कालेणं तेणं समएणं सक्के देविंदे देवराया अहुणोववन्नमेत्ते चेव समाणे पंचविहाए पज्जत्तीए पज्जत्तिभावं गच्छइ, तंजहा- आहारपज्जत्तीए 5 इत्यादि। अभिषेकः पुनरेवं तए णं सक्के देविंदे देवराया जेणेव अभिसेयसभा तेणेव उवागच्छइ तेणेव उवागच्छित्ता अभिसेयसभं अणुप्पयाहिणीकरेमाणे 2 पुरच्छिमिल्लेणं दारेणं अणुपविसइ जेणेव सीहासणे तेणेव उवागच्छइ तेणेव उवागच्छित्ता सीहासणवरगते पुरच्छाभिमुहे निसन्ने, तए णं तस्स सक्कस्स 3 सामाणियपरिसोववन्नगा देवा आभिओगिए देवे सद्दावेंति सद्दावेत्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया! सक्कस्स 3 महत्थं महरिहं विउलं इंदाभिसेयं उवट्ठवेहे त्यादि, अलंकार अच्चणिया य तहेव त्ति यथा सूरिकाभस्य तथैवालङ्कारोऽर्चनिका चेन्द्रस्य वाच्या, तत्रालङ्कारः तए णं से सक्के देवे तप्पढमयाए पम्हलसूमालाए सुरभीए गंधकासाईयाए गायाई लूहेइ 2 सरसेणं गोसीसचंदणेणं गायाई अणुलिंपइ 2 नासानीसासवायवोज्झं चक्खुहरं वन्नफरिसजुत्तं हयलालापेलवातिरेगं धवलकणगखचियंतकम्मं आगासफालियसमप्पभं दिव्वं देवदूसजुयलं नियंसेति 2 हारं पिणद्धेती त्यादीति, अर्चनिकालेशस्त्वेवंतएणं से सक्के 3 सिद्धाययणं पुरच्छिमिल्लेणं दारेणं अणुप्पविसइ 2 जेणेव देवच्छंदए जेणेव जिणपडिमा तेणेव उवागच्छइ तेणेव उवागच्छित्ता जिणपडिमाणं आलोए पणामं करेइ 2 लोमहत्थगं गेण्हइ 2 जिणपडिमाओ लोमहत्थएणं पमज्जइ 2 जिणपडिमाओ सुरभिणा गंधोदएणं ण्हाणेइ त्ति, जाव आयरक्ख त्ति, अर्चनिकायाः परो // 848 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy