________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ / / 849 // ग्रन्थस्तावद्वाच्यो यावदात्मरक्षाः, स चैवं लेशतः तए णं से सक्के 3 सभं सुहम्मं अणुप्पविसइ 2 सीहासणे पुरच्छाभिमुहे निसीयइ, तए णं तस्स सक्कस्स 3 अवरुत्तरेणं उत्तरपुरच्छिमेणं चउरासीई सामाणियसाहस्सीओ निसीयंति पुरच्छिमेणं अट्ठ अग्गमहिसीओ दाहिणपुरच्छिमेणं अभिंतरिया परिसा बारस देवसाहस्सीओ निसीयंति दाहिणेणं मज्झिमियाए परिसाए चोद्दस देवसाहस्सीओ दाहिणपञ्चत्थिमेणं बाहिरियाए परिसाए सोलस देवसाहस्सीओ पञ्चत्थिमेणं सत्त अणियाहिवईणो, तए णं तस्स सक्कस्स 3 चउदिसिं चत्तारि आयरक्खदेवचउरासीसाहस्सीओ निसीयंती त्यादीति, केमहड्डीए इह यावत्करणादिदंदृश्यं केमहजुइए केमहाणुभागे केमहायसे केमहाबले? त्ति, बत्तीसाए विमाणावाससयसहस्साणं इह यावत्करणादिदं दृश्यं चउरासीए सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं (ग्रन्थाग्रम् 11000) अट्ठण्हं अग्गमहिसीणं जाव अन्नेसिं च बहूणं जाव देवाणं देवीण य आहेवच्चं जाव कारेमाणे पालेमाणे त्ति // दशमशते षष्ठोद्देशकः॥१०-६॥ 10 शतके उद्देशक: 7-34 उत्तरान्तीपाधिकारः। सूत्रम् 408 एकोरुकादि शुद्धदंतान्तोत्तरान्तीपप्रश्नाः / ॥दशमशतके सप्तमादारभ्यचतुस्त्रिंशमान्ता उद्देशकाः॥ षष्ठोद्देशके सुधर्मसभोक्ता, सा चाश्रय इत्याश्रयाधिकारादाश्रयविशेषानन्तरद्वीपाभिधानान् मेरोरुत्तरदिग्वर्तिशिखरिपर्वतदंष्ट्रागतान् लवणसमुद्रान्तर्वर्तिनोऽष्टाविंशतिमभिधित्सुरष्टाविंशतिमुद्देशकानाह। कहिन्नं भंते! उत्तरिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे नामं दीवे पन्नत्ते?, एवं जहा जीवाभिगमे तहेव निरवसेसं जाव सुद्धदंतदीवोत्ति, एए अट्ठावीसं उद्देसगा भाणियव्वा / सेवं भंते! सेवं भंतेत्ति जाव विहरति / / सूत्रम् 408 // 10-34 / / दसमं सयं समत्तं // 10 // // 849 //