________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 846 // 10 शतके उद्देशकः 5 चमराधग्रमहिष्यधिकारः। सूत्रम् 405-406 चमराद्यग्रमहिषी संख्या, त्ति स्तुतिभिः, नमंसणिज्जाओ प्रणामतः, पूयणिज्जाओ पुष्पैः, सक्कारणिज्जाओ वस्त्रादिभिः, सम्माणणिज्जाओ प्रतिपत्तिविशेषैः, कल्याणमित्यादिबुद्ध्या पज्जुवासणिज्जाओ त्ति, महयाहय, इह यावत्करणादिदं दृश्यं नट्ट-गीय-वाइय-तंती-तल-ताल-तुडियघण-मुइंग-पडुप्पवाइयरवेणं दिव्वाई भोगभोगाई ति तत्र च महता बृहता, अहतान्यच्छिन्नान्याख्यानक प्रतिबद्धानि वा यानि नाट्यगीतवादितानि तेषां तन्त्रितलतालानांच तुडिय त्ति शेषतूर्याणांच घनमृदङ्गस्य मेघसमान ध्वनिमईलस्य पटुना पुरुषेण प्रवादितस्य यो रवः स तथा तेन प्रभु गान् भुञ्जानो विहर्तुमित्युक्तं तत्रैव विशेषमाह केवलं परियारिड्डीए त्ति केवलं नवरं परिवारः परिचारणास चेह स्त्रीशब्दश्रवणरूपसंदर्शनादिरूपः, स एव, ऋद्धिःसम्पत् परिवारऋद्धिस्तया परिवारऋद्ध्या वा कलत्रादिपरिजन परिचारणामात्रेणेत्यर्थः, नो चेव णं मेहुणवत्तियं ति नैव च मैथुनप्रत्ययं यथा भवत्येवं भोगभोगान् भुञ्जानो विहर्तुं प्रभुरिति प्रकृतमिति // 405 // 8 परियारोजहा मोउद्देसए त्ति तृतीयशतस्य प्रथमोद्देशक इत्यर्थः, 11 सओ परिवारो त्ति धरणस्य स्वकः परिवारोवाच्यः,स चैवं छहिंसामाणियसाहस्सीहिं तायत्तीसाए तायत्तीसएहिं चउहि लोगपालेहिं छहिं अग्गमहिसीहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवईहिं चउवीसाए आयरक्खदेवसाहस्सीहिं अन्नेहिं य बहूहिं नागकुमारेहिं देवेहि य देवीहि य सद्धिं संपुरिवुडे त्ति, 23 एवं जहा जीवाभिगम (प्र.३३०२) इत्यादि, अनेन च यत्सूचितं तदिदं तत्थ णं एगमेगाए देवीए चत्तारि 2 देविसाहस्सीओ परिवारो पन्नत्तो, पहू णं ताओ एगमेगा देवी अन्नाइं चत्तारि 2 देवीसहस्साइं परिवारं विउवित्तए, एवामेव सपुव्वावरेणं सोलस देविसाहस्सीओ पन्नत्ताओ इति 25 सेत्तं तुडिय मित्यादीति, 24 एवं अट्ठासीतिएवि महागहाणं भाणियव्वं ति, तत्र द्वयोर्वक्तव्यतोक्तैवशेषाणांतुलोहिताक्षशनैश्चराघुणिकप्राघुणिककणककणकणादीनां सा वाच्येति / 27 विमाणाई जहा तइयसए त्ति तत्र सोमस्योक्तमेव यमवरुणवैश्रमणानां तु | जिनास्थिसंनिधौ भोगसामर्थ्यः तद्वत्सोमादि | बलीन्द्रादि शानादि| सम्बन्धी | स्थविरप्रश्नाः / // 846 // यावच्छके