SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 841 // श्रान्ता इवावसन्ना आलस्यादनुष्ठानासम्यक्करणात्, ओसन्नविहार त्ति, आजन्म शिथिलाचारा इत्यर्थः, कुसील त्तिज्ञानाद्याचारविराधनात्, कुसीलविहारि त्ति, आजन्मापि ज्ञानाद्याचारविराधनात्, अहाछंद त्ति यथाकथञ्चिन्नाऽऽगमपरतन्त्रतया छन्दोभिप्रायो बोधः प्रवचनार्थेषु येषां ते यथाच्छन्दाः, ते चैकदापि भवन्तीत्यत आह, अहाच्छंदविहारि त्ति, आजन्मापि यथाच्छन्दा एवेति। 3 तप्पभिई च णं ति यत्प्रभृति त्रयस्त्रिंशत्सङ्घयोपेतास्ते श्रावकास्तत्रोत्पन्नास्तत्प्रभृति न पूर्वमिति // 404 // दशमशते चतुर्थोद्देशकः समाप्तः // 10-4 // ॥दशमशतके पञ्चमोद्देशकः॥ चतुर्थोद्देशके देववक्तव्यतोक्ता, पञ्चमे तु देवीवक्तव्यतोच्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् 1 तेणं कालेणं 2 रायगिहे नामं नगरे गुणसिलए चेइए जाव परिसा पडिगया, तेणं कालेणं 2 समणस्स भ० म० बहवे अंतेवासी थेरा भगवंतोजाइसंपन्ना जहा अट्ठमेसए सत्तमुद्देसए जाव विहरंति / तएणं ते थेरा भगवंतो जायसड्डा जाव संसया जहागोयमसामी जाव पज्जुवासमाणा एवं व०-२ चमरस्सणंभंते! असुरिंदस्स 2 कति अग्गमहिसीओपन्नत्ताओ?, अजो! पंच अग्गमहिसीओप०, तंजहा-काली रायी रयणी विजुमेहा, तत्थ णं एगमेगाए देवीए अट्ठट्ठ देवीसहस्सा परिवारो पन्नत्तो, ३पभूणं भंते! ताओ एगमेगा देवी अन्नाई अट्ठदेवीसहस्साई परिवारं विउवित्तए?, एवामेव सपुव्वावरेणं चत्तालीसं देवीसहस्सा, सेतं तुडिए, 4 पभूणं भंते! चमरे असुरिंदे असुरकुमारराया चमरचंचाए रायहाणीए सभाए चमरंसि सीहासणंसि तुडिएणं सद्धिं दिव्वाइं भोगभोगाइं भुंजमाणे विहरित्तए?, णो ति० स०, से केण० भंते! एवं वु० नो पभू चमरे अ० चमरचंचाए रायहाणीए जाव विहरित्तए?, अजो चमरस्स णं 10 शतके उद्देशकः 5 चमराद्यग्रमहिष्यधिकारः। सूत्रम् 405-406 चमराधग्रमहिषीसंख्या, जिनास्थिसंनिधौ भोगसामर्थ्य: तद्वत्सोमादि बलीन्द्रादि यावच्छक्रेशानादिसम्बन्धी स्थविरप्रश्रा:। // 841 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy