________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 840 // 10 शतके उद्देशक:४ श्यामहस्तिप्रश्नाधिकारः। सूत्रम् 404 श्यामहस्ते: चमरत्रायस्त्रिंशक प्रश्नः , गौतमस्य भंते! धरणस्स णागकुमारिंदस्स नागकुमाररन्नो तायत्तीसगा देवा ता० 2?, हंता अत्थि, से केणटेणं जाव ताय. देवा 2?, गोयमा! धरणस्स० तायत्तीसगाणं देवाणं सासए नामधेजे प० जं न कयाइ नासी जाव अन्ने च० अन्ने उव०, एवं भूयाणंदस्सवि एवं जाव महाघोसस्स। 7 अत्थिणं भंते! सक्कस्स देविंदस्स देवरन्नो पुच्छा, हंता अस्थि, सेकेणटेणं जाव ताय देवा 2?, एवं खलु गाोयमा! तेणं कालेणं. इहेव जंबूद्दीवे 2 भारहे वासे पालासए नामं संनिवेसे होत्था वन्नओ, तत्थ णं पालासए सन्निवेसे तायत्तीसं सहाया गाहावई समणोवासया जहा चमरस्स जाव विहरंति, तएणं तायत्तीसं सहाया गाहावई समणोवासगा पुग्विंपि पच्छावि उग्गा उग्गविहारी संविग्गा संविग्गविहारी बहूई वासाइंसमणोवासगपरियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसेड़ रत्ता सडिं भत्ताई अणसणाए छेदेति रत्ता आलोइयपडिक्कता समाहिपत्ता कालमासेकालं किच्चा जाव उववन्ना, जप्पभिइंचणंभंते! पालासिगा तायत्तीससहाया गाहावई समणोवासगासेसंजहा चमरस्स जाव (अन्ने) उव०। 8 अस्थि णं भंते! ईसाणस्स एवं जहा सक्कस्स नवरं चंपाए नयरीए जाव उववन्ना, जप्पभिइंच णं भंते! चंपिज्जा तायत्तीसंसहाया, सेसंतं चेव जाव अन्ने उववजंति / 9 अत्थिणं भंते! सणंकुमारस्स देविंदस्स देवरन्नो पुच्छा, हंता अत्थि, से केणटेणं जहा धरणस्स तहेव एवं जाव पाणयस्स एवं अच्चुयस्स जाव अन्ने उववखंति / सेवं भंते ! २॥सूत्रम् ४०४॥दसमस्स चउत्थो॥१०-४॥ 1 तेण मित्यादि, 2 तायत्तीसग त्ति त्रायस्त्रिंशा मन्त्रिविकल्पाः, तायत्तीसं सहाया गाहावइ त्ति त्रयस्त्रिंशत्परिमाणाः सहायाः परस्परेण साहायककारिणः, गृहपतयः कुटुम्बनायकाः, उग्ग त्ति, उग्रा उदात्ता भावतः, उग्गविहारि त्ति, उदात्ताचाराः सदनुष्ठानत्वात्, संविग्ग त्ति संविनाः मोक्षंप्रति प्रचलिताः संसारभीरवोवा, संविग्गविहारित्तिसंविग्नविहारः संविग्नानुष्ठानमस्ति येषां ते तथा, पासत्थि त्ति ज्ञानादिबहिर्वर्तिनः, पासत्थविहारी त्ति, आकालं पार्श्वस्थसमाचाराः, ओसण्णि त्ति, अवसन्ना इव शंका प्रभोः समाधान बलीन्द्रादीनां त्राय०प्रश्नाः। "/xo