________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 839 // तत्थ णं कायंदीए नयरीए ताय(व)त्तीसंस(सा)हाया गाहावई समणोवासगा परिवसइ अड्डा जाव अपरिभूया अभिगयजीवाजीवा उवलद्धपुण्णपावा विहरति जाव तएणं ते तायत्तीसंसहाया गाहावई समणोवासया पुव्विं उग्गा उग्गविहारी संविग्गा संविग्गविहारी भवित्ता तओ पच्छा पासत्था पासत्थविहारी ओसन्ना ओसन्नविहारी कुसीला कु विहारी अहाछंदा अविहारी बहूई वासाई समणोवासगपरियागं पाउणंति रत्ता अद्धमासियाए संलेहणाए अत्ताणं झूसेंति अ० झूसेत्ता तीसं भत्ताई अणसणाए छेदेति रत्ता तस्स ठाणस्स अणालोइयपडिक्वंता कालमासे कालं किच्चा चमरस्स असुरिंदस्स असुरकुमाररन्नो तायत्तीसगदेवत्ताए उववन्ना, 3 जप्पभिइंचणं भंते! कायंदगा तायत्तीसंसहाया गाहावई समणोवासगा चमरस्स 3 तायत्तीसदेवत्ताए उववन्ना तप्पभिइंच णंभंते! एवं वु० चमरस्स 3 तायत्तीसगा देवा?, तएणं भगवंगोयमे सामहत्थिणा अणगारेणं एवं वुत्ते समाणे संकिए कंखिए वितिगिच्छिए उट्ठाए उट्टेइ उट्ठाए उठूत्ता सामहत्थिणा अणगारेणंसद्धिं जेणेव समणे भ० म० ते उवा० ते० उ०त्ता समणं भ० म० वं० नमं० २त्ता एवं व०-४ अत्थिणं भंते! चमरस्स असुरिंदस्स असुररण्णोतायत्तीसगा देवा ता०२?, हंता अस्थि, सेकेणटेणं भंते! एवं वु.?, एवं तं चेव सव्वं भाणियव्वं जाव तप्पभिइं च णं एवं वु. चमरस्स 3 तायत्तीसगा देवा 2?, णो इणढे समढे, गोयमा! चमरस्स णं 3 तायत्तीसगाणं देवाणं सासए नामधेने प०, जंन कयाइ नासीन कदावि न भवति ण कयाईण भविस्सई जाव निच्चे अव्वोच्छित्तिनयट्ठयाए अन्ने चयंति अन्ने उववजंति / 5 अस्थिणंभंते! बलिस्स वइरोयर्णिदस्स वइरोयणरन्नो ताय० देवा? ता० 2?, हंता अत्थि, सेकेणटेणं भंते! एवं वु० बलिस्स 3 जाव ताय० देवा ता० 2?, एवं खलु गोयमा! तेणं कालेणं. इहेव जंबुद्दीवे 2 भारहे वासे बिभेले णामं संनिवेसे होत्था वन्नओ, तत्थ णं बिभेले संनिवेसे जहा चमरस्स जाव उववन्ना, जप्पभिइंच णं भंते! ते बिभेलगा तायत्तीसं सहाया गाहावइसमणोवासगा बलिस्स वइ० सेसंतं चेव जाव निच्चे अव्वोच्छित्तिणयट्ठयाए अन्ने चयंति अन्ने उववखंति ।अत्थिणं 10 शतके उद्देशक:४ श्यामहस्ति|प्रश्नाधिकारः। सूत्रम्४०४ श्यामहस्तेः चमरत्रायस्त्रिंशक प्रश्न:, गोतमस्य शंका प्रभोः समाधान बलीन्द्रादीनां त्राय०प्रश्नाः। // 839 //