SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 838 // वाऽनाविर्भावितार्था, पन्नवणी णं ति प्रज्ञाप्यतेऽर्थोऽनयेति प्रज्ञापन्यर्थकथनी वक्तव्येत्यर्थः,न एसा मोस त्ति नैषा मृषा नार्थानभिधायिनी नावक्तव्येत्यर्थः, पृच्छतोऽयमभिप्रायः, आश्रयिष्याम इत्यादिका भाषा भविष्यत्कालविषयासा चान्तरायसम्भवेन व्यभिचारिण्यपि स्यात्तथैकार्थविषयाऽपि बहुवचनान्ततयोक्तेत्येवमयथार्था तथाऽऽमन्त्रणीप्रभृतिका विधिप्रतिषेधाभ्यां न सत्यभाषावद्वस्तुनि नियतेत्यतः किमियंवक्तव्यास्यात्? इति, उत्तरंतुहंते त्यादि, इदमत्र हृदयम्, आश्रयिष्याम इत्यादिकानवधारणत्वाद्वर्त्तमानयोगेनेत्येतद्विकल्पगत्वादात्मनि गुरौ चैकार्थत्वेऽपि बहुवचनस्यानुमतत्वात्प्रज्ञापन्येव, तथाऽऽमन्त्रण्यादिकाऽपिवस्तुनो विधिप्रतिषेधाविधायकत्वेऽपि या निरवद्यपुरुषार्थसाधनीसा प्रज्ञापन्येवेति // 403 // दशमशते तृतीयोद्देशकः // 10-3 // ॥दशमशतके चतुर्थोद्देशकः॥ तृतीयोद्देशके देववक्तव्यतोक्ता, चतुर्थेऽप्यसावेवोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् 1 तेणं कालेणं 2 वाणियगामे नाम नयरे होत्था वन्नओ, दूतिपलासए चेइए, सामी समोसढे, जाव परिसा पडिगया। तेणं कालेणं 2 समणस्स भ० म० जेट्टे अंतेवासी इंदभूई नामं अणगारे जाव उड्डेजाणू जाव विहरइ / तेणं कालेणं 2 समणस्स भगवओ महावीरस्स अंतेवासी सामहत्थी नामं अणगारे पयइभद्दए जहा रोहे (भश०१ उ०६)जाव उडेजाणूजाव विहरइ, तएणं ते सामहत्थी अण. जायसड्ढे जाव उट्ठाए उतॄत्ताजेणेव भगवंगोयमे ते० उवागच्छइ ते० उ०त्ता भगवंगो तिक्खुत्तो जाव पज्जुवासमाणे एवंव०२ अत्थिणं भंते! चमरस्स असुरिंदस्स असुरकुमारस्स(रण्णो) तायत्तीसगा देवा ?, हंता अत्थि, से केणटेणं भंते! एवं वु• चमरस्स 3 तायत्तीसगा देवा ता० 2?, एवं खलु सामहत्थी! तेणं कालेणं. इहेव जंबुद्दीवे 2 भारहे वासे कायंदी नामं नयरी होत्था वन्नओ, 10 शतके उद्देशक:४ श्यामहस्ति| प्रश्नाधिकारः। सूत्रम् 404 श्यामहस्तेः चमरत्रायस्त्रिंशक प्रश्नः , गौतमस्य शंका प्रभोः समाधान बलीन्द्रादीनां त्राय०प्रश्नाः। // 838 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy