SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-२ // 836 // 10 शतके उद्देशकः३ आत्मद्ध्यर्योल्लंघनाधिकारः। सूत्रम् 402-403 अश्वस्यखुखुशब्दभाषाप्रकारादिप्रश्नाः / 1 रायगिह इत्यादि, आइवीए णं ति, आत्मा स्वकीयशक्त्या, अथवाऽऽत्मन एवऋद्धिर्यस्यासावात्मऋद्धिकः, देवे त्ति सामान्यः, देवावासंतराई ति देवावासविशेषान्, वीइक्कते त्ति व्यतिक्रान्तो लक्षितवान्, क्वचिद् व्यतिव्रजतीति पाठः, तेण परं ति ततः परं परिड्डीए त्ति परऋद्ध्या परऋद्धिको वा, विमोहित्ता पभुत्ति विमोह्य महिकावन्धकारकरणेन मोहमुत्पाद्यापश्यन्तमेव तंव्यतिक्रामेदिति भावः / 9 एवं असुरकुमारेणवि तिन्नि आलावग त्ति, अल्पर्द्धिकमहर्द्धिकयोरेकः समर्द्धिकयोरन्यः महर्द्धिकाल्पड़िकयोरपर इत्येवं त्रयः,१० ओहिएणं देवेणं ति सामान्येन देवेन १,११एवमालापकत्रयोपेतो देवदेवीदण्डको वैमानिकान्तोऽन्यः 2,12 एवमेव च देवीदेवदण्डको वैमानिकान्त एवापरः३, 13 एवमेव च देव्योर्दण्डकोऽन्यः 4 इत्येवं चत्वार एते दण्डकाः॥ 401 // अनन्तरं देवक्रियोक्ता, सा चातिविस्मयकारिणीति विस्मयकरं वस्त्वन्तरं प्रश्नयन्नाह 14 आसस्स णं भंते! धावमाणस्स किंखुखुत्ति करेति?, गोयमा! आसस्सणं धावमाणस्स हिदयस्सय जगयस्सय अंतरा एत्थ णं कब्ब(क)डए नामं वाए संमुच्छइ जेणं आसस्स धावमाणस्स खुखुत्ति करेइ ।सूत्रम् 402 // १५अह भंते! आसइस्सामोसइस्सामो चिट्ठिस्सामो निसि(स)इस्सामोतुयट्ठि(ट्टि)स्सामोआमंतणि आणवणीजायणि तह पुच्छणी यपण्णवणी। पच्चक्खाणी भासा भासा इच्छाणुलोमा य॥१॥अणभिग्गहिया भासा भासाय अभिग्गहमि बोद्धव्वा / संसयकरणी भासा वोयडमव्वोयडा चेव॥२॥पन्नवणी णं एसा न एसा भासा मोसा?, हंता गोयमा! आसइस्सामोतंचेव जाव न एसा भासा मोसा। सेवं भंते! सेवं भंतेत्ति ॥सूत्रम् 403 ॥दसमे सएतईओ उद्देसो॥१०-३॥ 14 आसस्से त्यादि, हिययस्स य जगयस्स यत्ति हृदयस्य यकृतश्च दक्षिणकुक्षिगतोदरावयवविशेषस्यान्तराऽन्तराले॥ 402 // // 836 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy