SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 834 // . 5 मासियण्ण मित्यादि, मासः परिमाणं यस्याः सा मासिकी तां भिक्षुप्रतिमां साधुप्रतिज्ञाविशेषम्, वोसट्टे काए त्ति व्युत्सृष्टे 10 शतके स्नानादिपरिकर्मवर्जनात्, चियत्ते देहे त्ति त्यक्ते वधबन्धाद्यवारणात्, अथवा चियत्ते संमते प्रीतिविषये धर्म साधनेषु उद्देशकः२ संवृत्तानगाप्रधानत्वाद्देहस्येति, एवं मासिया भिक्खुपडिमे त्यादि, अनेन च यदतिदिष्टं तदिदंजे केइ परीसहोवसग्गा उप्पजंति, तंजहा- दिव्वा राधिकारः। सूत्रम् वा माणुस्सा वा तिरिक्खजोणिया वा ते उप्पन्ने सम्म सहइ खमइ तितिक्खइ अहियासेई त्यादि तत्र सहते स्थानाविचलनतः क्षमते 399-400 भिक्षुप्रतिमाक्रोधाभावात्, तितिक्षते दैन्याभावात् क्रमेण वा मनःप्रभृतिभिः, किमुक्तं भवति? अधिसहत इति // 399 // कृत्यस्थान६ आराहिया भवती त्युक्तमथाराधना यथा न स्याद्यथा च स्यात्तदर्शयन्नाह भिक्खू य अन्नयरं अकिञ्चट्ठाण मित्यादि, इह प्रतिसेविनश्चा ऽऽराधकत्वादिचशब्दश्चेदित्येतस्यार्थे वर्त्तते, स च भिक्षोरकृत्यस्थानासेवनस्य प्रायेणासम्भवप्रदर्शनपरः, पडिसेवित्त त्ति, अकृत्यस्थान प्रश्नाः / उद्देशकः३ प्रतिषेविता भवतीति गम्यम्, वाचनान्तरे त्वस्य स्थाने पडिसेविज त्ति दृश्यते, सेणं ति स भिक्षुः, तस्य ठाणस्स त्ति तत्स्थानम्, आत्मोल्लंअणपन्नियदेवत्तणंपि नो लभिस्सामि त्ति, अणपन्निका व्यन्तरनिकायविशेषास्तत्सम्बन्धिदेवत्वमणपन्निकदेवत्वंतदपि नोपलप्स्य घनाधिकारः। सूत्रम् 401 इति // 400 // दशमशतस्य द्वितीयोद्देशकः॥१०-२॥ आत्माऽऽवासोल्लंघना ल्पादिदेव॥दशमशतके तृतीयोद्देशकः॥ देव्यो: परस्पर मध्ये गमनादिद्वितीयोद्देशकान्ते देवत्वमुक्तम्, अथ तृतीये देवस्वरूपमभिधीयते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् १रायगिहे जाव एवं वयासी-आइडीएणं भंते! देवे जाव चत्तारिपंच देवावासंतराइंवीतिकंते तेण परंपरिड्डीए?, हंता गोयमा! // 834 // आइटीएणं तं चेव, एवं असुरकुमारेवि, नवरं असुरकुमारावासंतराइंसेसंतंचेव, एवं एएणं कमेणंजाव थणियकुमारे, एवं वाणमंतरे प्रश्नाः /
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy