________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 833 // 10 शतके | उद्देशकः२ संवृत्तानगाराधिकारः। सूत्रम् 399-400 भिक्षुप्रतिमाऽकृत्यस्थानप्रतिसेविनश्चाऽऽराधकत्वादिप्रश्नाः / या स्वयमभ्युपगम्य वेद्यते यथा साधवः केशोल्लञ्चनातापनादिभिर्वेदयन्ति, औपक्रमिकी तु स्वयमुदीर्णस्योदीरणाकरणेन चोदयमुपनीतस्य वेद्यस्यानुभवात्, द्विविधामपि पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च शेषास्त्वौपक्रमिकीमेवेति, तथा दुविहा वेयणा, निदा य अनिदा य निदा चित्तवती विपरीता त्वनिदेति , सज्ञिनो द्विविधामसज्ञिनस्त्वनिदामेवेति / इह च प्रज्ञापनायां द्वारगाथाऽस्ति, सा चेयं सीया य दव्व सारीर साय तह वेयणा हवइ दुक्खा। अब्भुवगमवक्कमिया निदा य अनिदा य नायव्वा // 1 // अस्याश्च पूर्वार्धोक्तान्येव द्वाराण्यधिकृतवाचनायांसूचितानियतस्तत्राप्युक्तं निदा य अनिदाय वजं ति॥३९८ ॥वेदनाप्रस्तावाद्वेदनाहेतुभूतां प्रतिमां निरूपयन्नाह ५मासियण्णं भंते! भिक्खुपडिमं पडिवनस्स अणगारस्स निच्चंवोसढे काये चियत्ते देहे, एवं मासिया भिक्खुपडिमा निरवसेसा भाणियव्वा (जाव जहा दसाहि)जाव आराहिया भवइ ।सूत्रम् 399 // ६भिक्खूय अन्नयरं अकिच्चट्ठाणं पडिसेवित्ता सेणं तस्स ठाणस्स अणालोइयपडिक्वंते कालं करेइ नत्थि तस्स आराहणा, सेणं तस्स ठाणस्स आलोइयपडिक्वंते कालं क० अत्थि तस्स आराहणा, भिक्खू य अन्नयरं अकिच्चट्ठाणं पडि० तस्स णं एवं भवइ पच्छाविणं अहंचर(रि)माकालसमयंसि एयस्स ठाणस्स आलोएस्सामिजावपडिवजि(कमि)स्सामि, सेणं तस्स ठा० अणालोइयपडिक्वंते जाव नत्थि तस्स आराहणा, सेणं तस्स ठाणस्स आ०पडिक्वंते कालं क० अत्थि तस्स अ(आ)राहणा, भिक्खूय अन्नयरं अकिच्चट्ठाणं पडि० तस्स णं एवं भ० - जइ ताव समणोवासगावि कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति किमंग पुण अहं अ(ण)न्नपन्नियदेवत्तणंपि नो लभिस्सामित्तिकट्ट से णं तस्स ठा० अणा पडिक्वंते कालं क. नत्थि तस्स आराहणा, सेणं तस्स ठाणस्स आ०पडिक्वंते कालं क. अत्थि तस्स आराहणा सेवं भंते! रत्ति ॥सूत्रम् 400 // 10-2 // // 833 //