________________ 10 शतके उद्देशकः२ संवृत्तानगाराधिकारः। सूत्रम् 397-398 योनिवेदनयोः प्रकारप्रश्नाः। // 832 // श्रीभगवत्यङ्ग नरकनिष्कुटाः संवृतगवाक्षकल्पास्तेषु च जातास्ते वर्द्धमानमूर्तयस्तेभ्यः पतन्ति शीतेभ्यो निष्कुटेभ्य उष्णेषु नरकेषु, उष्णेभ्यस्तु श्रीअभय शीतेष्विति, देवानामपि संवृतैव यतो देवशयनीये दूष्यान्तरितोऽङ्गलासङ्ख्यातभागमात्रावगाहनो देव उत्पद्यत इति / तथा वृत्तियुतम् भाग-२ कतिविहा णं भंते! जोणी पन्नत्ता?, गोयमा! तिविहा जोणी पन्नत्ता, तंजहा- कुम्मुन्नया संखावत्ता वंसीपत्ते त्यादि, एतद्वक्तव्यतासङ्ग्रहश्चैवम्, संखावत्ता जोणी इत्थीरयणस्स होति विन्नेया। तीए पुण उप्पन्नो नियमा उ विणस्सई गब्भो॥१॥ कुम्मुन्नयजोणीए / तित्थयरा चक्किवासुदेवा य। रामावि य जायते सेसाए सेसगजणो उ॥२॥॥ 397 // 4 अनन्तरं योनिरुक्ता, योनिमतां च वेदना भवन्तीति तत्प्ररूपणायाह कइविहा ण मित्यादि, एवं वेयणापयं भाणियव्वं ति 8वेदनापदं च प्रज्ञापनायां पञ्चत्रिंशत्तमम्(प०५३३), तच्च लेशतो दर्शाते नेरइयाणं भंते! किं सियं वेयणं वेयंति 3?, गोयमा! सीयंपि वेयणं वेयंति एवं उसिणंपि णो सीओसिण मेवमसुरादयो वैमानिकान्ताः, एवं चउव्विहा वेयणा वेयणा दव्वओ खेत्तओ कालओ भावओतत्र पुद्गलद्रव्यसम्बन्धाव्यवेदना नारकादिक्षेत्रसम्बन्धात्क्षेत्रवेदना नारकादिकालसम्बन्धात्कालवेदनाशोकक्रोधादिभावसम्बन्धाद्भाववेदना, सर्वे संसारिणश्चतुर्विधामपि, तथा तिविहा वेयणा, सरीरा माणसा सारीरमाणसा समनस्कास्त्रिविधामप्यसज्ञिनस्तु शारीरीमेव, तथा तिविहा वेयणा साया असाया सायासाया सर्वे संसारिणस्त्रिविधामपि, तथा तिविहा वेयणा, दुक्खा सुहा अदुक्खमसुहासर्वे त्रिविधामपि,सातासातसुखदुःखयोश्चायं विशेषः,सातासाते अनुक्रमेणोदयप्राप्तानांवेदनीयकर्मपुद्गलानामनुभवरूपे, सुखदुःखे तु परोदीर्यमाणेवेदनीयानुभवरूपे, तथा दुविहा वेयणा, अब्भुवगमिया उवक्कमिया, आभ्युपगमिकी स्त्रीरत्नस्य शङ्कावर्ता योनिर्भवति विज्ञेया तस्यामुत्पन्नो गर्भः पुनर्नियमात्तु विनश्यति॥१॥ कूर्मोन्नतायां योनौ तीर्थङ्करचक्रिवासुदेवा रामाश्च जायन्ते शेषायां तु शेषकजनः॥ 2 //