SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-२ // 830 // प्रकारप्रश्नाः। त्वादन्यत्राप्याधारे स्थित्वेति द्रष्टव्यम्, नो ईरियावहिया किरिया कज्जइ त्ति न केवलयोगप्रत्यया कर्मबन्धक्रिया भवति 10 शतके सकषायत्वात्तस्येति। जस्स णं कोहमाणमायालोभा, इहै वं जहे (भ० श०७ उ० 1) त्याद्यतिदेशादिदं दृश्यं वोच्छिन्ना भवंति तस्स उद्देशकः 2 संवृत्तानगाणं ईरियावहिया किरिया कज्जइ, जस्स णं कोहमाणमायालोभा अवोच्छिन्ना भवंति तस्स णं संपराइया किरिया कज्जइ, अहासुत्तं रीयं राधिकारः। रीयमाणस्स ईरियावहिया किरिया कज्जइ, उस्सुत्तं रीयं रीयमाणस्स संपराइया किरिया कज्जइत्ति व्याख्या चास्य प्राग्वदिति। सेणं सूत्रम् 397-398 उस्सुत्तमेवत्तिस पुनरुत्सूत्रमेवाऽऽगमातिक्रमणत एव रीयइत्ति गच्छति / 2 संवुडस्से त्याधुक्तविपर्ययसूत्रम्, तत्र च, अवीइ ति, योनिवेदनयोः अवीचिमित अकषायसम्बन्धवतः, अविविच्यवाऽपृथग्भूय यथाऽऽख्यातसंयमात्, अविचिन्त्य वारागविकल्पाभावेनेत्यर्थोविकृति वा यथा भवतीति // 396 // अनन्तरं क्रियोक्ता, क्रियावतांच प्रायो योनिप्राप्तिर्भवतीति योनिप्ररूपणायाह 3 कइविहा णं भंते! जोणी प०?, गोयमा! तिविहा जोणी प०, तंजहा- सीया उसिणा सीतोसिणा, एवं जोणीपयं निरवसेसं भाणियव्वं ॥सूत्रम् 397 // ४कतिविहाणंभंते! वेयणा पन्नत्ता?, गोयमा! तिविहा वेयणा प०, तंजहा-सीया उसिणा सीओसिणा, एवं वेयणापयं निरवसेसं भाणियव्वं जाव नेरइयाणं भंते! किं दुक्खं वेदणं वेदेति सुहं वेयणं वेयंति अदुक्खमसुहं वेयणं वे?, गोयमा! दुक्खंपिवे वेयंति सुहंपि वेयणं वे० अदुक्खमसुहंपि वेयणं वेयंति ॥सूत्रम् 398 / / 3 कतिविहा ण मित्यादि, तत्र च जोणि त्ति यु मिश्रण इतिवचनाधुवन्ति तैजसकार्मणशरीरवन्त औदारिकादिशरीरयोग्य // 830 // स्कन्धसमुदायेन मिश्रीभवन्ति जीवा यस्यां सा योनिः, सा च त्रिविधा शीतादिभेदात्, तत्र सीय त्ति शीतस्पर्शा, उसिण त्ति, उष्णस्पर्शा सीओसिणत्ति द्विस्वभावा, एवं जोणीपयं निरवसेसंभाणियव्वं ति योनिपदंच प्रज्ञापनायां नवमं पदं (प०२२४) तच्चेदं /
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy