SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ / / 824 // ॥अथ दशमं शतकम्॥ ॥दशमशतके प्रथमोद्देशकः॥ व्याख्यातं नवमं शतम्, अथ दशमं व्याख्यायते, अस्य चायमभिसम्बन्धः, अनन्तरशते जीवादयोऽर्थाः प्रतिपादिताः इहापित एव प्रकारान्तरेण प्रतिपाद्यन्ते, इत्येवंसम्बन्धस्यास्योद्देशकार्थसङ्ग्रहगाथेयम् १दिसि(स) १संवुडअणगारे 2 आयडी ३सामहत्थि 4 देवि 5 सभा 6 / उत्तर अंतरदीवा 28 दसमंमिसयंमि चो(उ)त्तीसा // 34 10 शतके उद्देशकः 1 दिगधिकारः। सङ्ग्रहगाथा। सूत्रम् 394 पूर्वादिदिग्रूपप्रकारनामादिप्रश्नाः / 1 दिसे त्यादि, दिस त्ति दिशमाश्रित्य प्रथम उद्देशकः 1 संवुडअणगारे त्ति संवृतानगारविषयो द्वितीयः 2 आइड्डि त्ति, आत्मा देवो देवी वा वासान्तराणि व्यतिक्रामेदित्याद्यर्थाभिधायकस्तृतीयः३सामहत्थि त्ति श्यामहस्त्यभिधानश्रीमन्महावीरशिष्यप्रश्नप्रतिबद्धश्चतुर्थः 4 देवि त्ति चमराद्यग्रमहिषीप्ररूपणार्थः पञ्चमः 5 सभ त्ति सुधर्मसभाप्रतिपादनार्थः षष्ठः 6 उत्तरअंतरदीवित्ति, उत्तरस्यां दिशियेऽन्तरद्वीपास्तत्प्रतिपादनार्था अष्टाविंशतिरुद्देशकाः, एवं चादितो दशमेशते चतुस्त्रिंशदुदेशका भवन्तीति॥ 2 रायगिहे जाव एवं वयासी-किमियं भंते! पाईणत्ति(णाति) पवुच्चई?, गोयमा! जीवा चेव अजीवा चेव, 3 किमियं भंते! पडीणाति(त्त) पवुच्चई?, गोयमा! एवं चेव एवं दाहिणा एवं उदीणा एवं उड्डा एवं अहोवि। 4 कति णं भंते! दिसाओ पण्णत्ताओ?, गोयमा! दस दिसाओपण्णत्ताओ, तंजहा-पुरच्छिमा 1 पुरच्छिमदाहिणा 2 दाहिणा ३दाहिणपञ्चत्थिमा 4 पञ्चत्थिमा 5 पञ्चत्थिमुत्तरा 6 उत्तरा 7 उत्तरपुरच्छिमा 8 उड्डा 9 अहो 10 / 5 एयासी णं भंते! दसण्हं(नं) दिसाणं कति णामधेजा पण्णत्ता, गोयमा! दस // 824 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy