________________ श्रीभगवत्यङ्ग तस्य पीडामुत्पादयति स्वभावविशेषात्तदा ऽसौ कायिक्यादित्रिक्रियः स्यात्, यदा तु तस्य पीडामुत्पादयति तदा पारितापश्रीअभय निकीक्रियाभावाच्चतुष्क्रियः, प्राणातिपातसद्भावे तु पञ्चक्रिय इति // 392 // वृत्तियुतम् भाग-२ P14 क्रियाधिकारादेवेदमाह वाउक्काइए ण मित्यादि, इह च वायुना वृक्षमूलस्य प्रचलनं प्रपातनं वा तदा संभवति यथा / / 823 // नदीभित्त्यादिषु पृथिव्या अनावृत्तं तत्स्यादिति / अथ कथं प्रपातेन त्रिक्रियत्वं परितापादेः सम्भवात्?, उच्यते, अचेतनमूलापेक्षयेति // 393 // नवमशते चतुस्त्रिंशत्तमः // 9-34 // अस्मन्मनोव्योमतलप्रचारिणा, श्रीपार्श्वसूर्यस्य विसर्पितेजसा / दुधृष्यसंमोहतमोऽपसारणाद्, विभक्तमेवं नवमंशतं मया 1 // 9 शतके उद्देशकः 34 पुरुषः पुरुषंघ्नन्त्यधिकारः। सूत्रम् 392 पृथ्वीकायिकादि अप्कायादीन् श्वासोच्छ्रासेनग्रहणत्यागः तेषाञ्चक्रियाऽऽदि प्रश्नाः / सूत्रम् 393 वायुकायिकस्य वृक्षमूलादिकंपने क्रियाप्रश्नाः / // इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्ती नवमंशतकं समाप्तम्॥