________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 822 // जावनीससंति?, हंता गोयमा! पुढवि० आउक्काइयं आण० वाजावनीस० वा, एवं तेउक्काइयं वाउक्काइयं एवं वणस्सइयं / ९आउ० णं भंते! पुढवीक्काइयं आणमंति वा पाणमंति वा?, एवं चेव, 10 आउ० णं भंते! आउक्काइयं चेव आणमंति वा?, एवं चेव, एवं तेउवाऊवणस्सइकाइयं। 11 तेऊक्काइएणंभंते! पुढविक्काइयं आणमंतिवा?,एवं जाव वणणंभंते! वणस्सइकाइयंचेव आण. वा तहेव / 12 पुढविणं भंते! पुढविकाइयं चेव आणममाणे वा पाणममाणे वा ऊससमाणे वा नीससमाणे वा कइकिरिए?, गोयमा! सिय तिकिरिए सिय चउकि० सिय पंचकि०, 13 पुढवि० णं भंते! आउक्काइयं आणममाणे वा०? एवं चेव एव जाव वणस्सइकाइयं, एवं आउकाइएणवि सव्वेवि भाणियव्वा, एवं तेउक्काइएणवि, एवं वाउक्काइएणवि, जाव वणस्स० णं भंते! वणस्सइकाइयं चेव आणममाणे वा? पुच्छा, गोयमा! सिय तिकिरिए सिय चउकि० सिय पंचकि० / / सूत्रम् 392 // 14 वाउक्काइएणं भंते!रुक्खस्स मूलं पचालेमाणे वा पवाडेमाणे वा कतिकिरिए?, गोयमा! सिय तिकि० सिय चउकि० सिय पंचकि० / एवं कंदं एवं जाव मूलंबीयं पचालेमाणे वा पुच्छा, गोयमा! सिय तिकि० सिय चउकि सिय पंचकि० / सेवं भंते! रत्ति ॥सूत्रम् 393 // नवमंसयं समत्तं // 9-34 // 7 पुढविक्काइए णं भंत इत्यादि, इह पूज्यव्याख्या यथा वनस्पतिरन्यस्योपर्यन्यः स्थितस्तत्तेजोग्रहणं करोत्येवं पृथिवीकायिकादयोऽप्यन्योऽन्यसंबद्धत्वात्तत्तद्रूपंप्राणापानादि कुर्वन्तीति, तत्रैकः पृथिवीकायिकोऽन्यं स्वसंबद्धं पृथिवीकायिकमनिति तद्रूपमुच्छ्रासंकरोति, यथोदरस्थितकर्पूरः पुरुषः कर्पूरस्वभावमुच्छ्रासं करोति, 8 एवमप्कायादिकानिति, एवं पृथिवीकायिकसूत्राणि पञ्च, 9-11 एवमेवाप्कायादयः प्रत्येकं पञ्च सूत्राणि लभन्त इत पञ्चविंशतिः सूत्राण्येतानीति / 12 क्रियासूत्राण्यपि पञ्चविंशतिस्तत्र सिय तिकिरिए त्ति यदापृथिवीकायिकादिः पृथिवीकायिकादिरूपमुच्छ्रासं कुर्वन्नपि न ९शतके उद्देशकः 34 पुरुषः पुरुषंघ्नन्त्यधिकारः। सूत्रम् 392 पृथ्वीकायिकादि अप्कायादीन् श्वासोच्छासेनग्रहणत्याग: तेषाञ्चक्रिया| दिप्रश्नाः। सूत्रम् 393 वायुकायिकस्य वृक्षमूलादिकंपने क्रियाप्रश्नाः /