________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 821 // आदि छणइत्ति क्वचित्पाठस्तत्रापिस एवार्थः, क्षणधातोहिँसार्थत्वात्, बाहुल्याश्रयं चेदं सूत्रं तेन पुरुषं घ्नन् तथाविधसामग्रीवशात् / ९शतके कश्चित्तमेव हन्ति कश्चिदेकमपि जीवान्तरं हन्तीत्यपि द्रष्टव्यम्, वक्ष्यमाणभङ्गकत्रयान्यथाऽनुपपत्तेरिति, एते सव्वे एक्कगमा, उद्देशक: 34 पुरुषः पुरुषएते हस्त्यादयः, एकगमाः सदृशाभिलापाः 4 इसिं ति, ऋषिम्, अणंते जीवे हणइ त्ति, ऋषि घ्नन्ननन्तान् जीवान् हन्ति, घ्नन्त्यधिकारः। सूत्रम् 391 यतस्तद्धातेऽनन्तानांघातो भवति, मृतस्य तस्य विरतेरभावेनानन्तजीवघातकत्वभावात्, अथवा, ऋषिर्जीवन बहून् प्राणिनः पुरुषादिवधे प्रतिबोधयति, तेच प्रतिबुद्धाः क्रमेण मोक्षमासादयन्ति, मुक्ताश्चानन्तानामपि संसारिणामघातका भवन्ति, तद्वधे चैतत्सर्वं न कस्यवधः कस्यवैरभवत्यतस्तद्वधेऽनन्तजीववधो भवतीति, निक्खेवओ त्ति निगमनम्। 5 नियमा पुरिसवेरेणे त्यादि, पुरुषस्य हतत्वान्नियमात्पुरुष- स्पर्शनावधपापेन स्पृष्ट इत्येको भङ्गः, तत्र च यदि प्राण्यन्तरमपि हतं तदा पुरुषवैरेण नोपुरुषवरेण चेति द्वितीयः, यदि तु बहवः प्रश्नाः / प्राणिनो हतास्तत्र तदा पुरुषवैरेण नोपुरुषवैरैश्चेति तृतीयः, एवं सर्वत्र त्रयम्, 6 ऋषिपक्षे तु ऋषिवैरेण नो ऋषिवैरैश्चेत्येवमेक सूत्रम् 392 पृथ्वीएव, ननुयो मृतो मोक्षंयास्यत्यविरतो न भविष्यति तस्यर्वधे ऋषिवैरमेव भवत्यतःप्रथमविकल्पसम्भवः, अथ चरमशरीरस्य कायिकादि अप्कायादीन् निरुपक्रमायुष्कत्वान्न हननसम्भवस्ततोऽचरमशरीरापेक्षया यथोक्तभङ्गकसम्भवः, नैवम्, यतो यद्यपि चरमशरीरो श्वासोनिरुपक्रमायुष्कस्तथाऽपि तद्वधाय प्रवृत्तस्य यमुनराजस्येव वैरमस्त्येवेति प्रथमभङ्गकसम्भव इति, सत्यं, किन्तु यस्य ऋषेः च्छ्रासेन ग्रहणत्यागः सोपक्रमायुष्कत्वात् पुरुषकृतो वधो भवति तमाश्रित्येदं सूत्रं प्रवृत्तम्, तस्यैव हननस्य मुख्यवृत्त्या पुरुषकृतत्वादिति // 391 // तेषाद्यक्रियाप्राग् हननमुक्तम्, हननं चोच्छ्रासादिवियोगोऽत उच्छ्रासादिवक्तव्यतामाह // 822 // 7 पुढविकाइया(ए) णं भंते! पुढविका(का)यं चेव आणमंति(मइ) वा पाणमंति(मइ) वा ऊससंति(सइ) वा नीससंति(सइ) वा?, हंता गोयमा! पुढविक्काइए पुढविक्काइयं चेव आण० वा जाव नीस० वा / 8 पुढवीक्काइएणं भंते! आउक्काइयं आणमंति वा दिप्रश्नाः।