________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 820 // ९शतके उद्देशकः 34 पुरुषः पुरुषघ्नन्त्यधिकारः। सूत्रम् 391 पुरुषादिवधे कस्य वधः कस्यवैरस्पर्शनाआदिप्रश्नाः / १तेणं कालेणं 2 रायगिहे जाव एवं वयासी-पुरिसेणं भंते! पुरिसंहणमाणे किं पुरिसं हणइ नोपुरिसंहणइ?, गोयमा! पुरिसंपि हणइ नोपुरिसे विहणति, सेकेणट्टेणं भंते! एवं वु पुरिसंपिह० (जाव) नोपुरिसेविह०?, गोयमा! तस्सणं एवं भवइ एवं खलु अहं एगंपुरिसंहणामि से णं एगं पुरिसंहणमाणे अणेगजीवा हणइ, से तेणटेणं गोयमा! एवं वु पुरिसं पिह० नोपुरिसेविह०।२ पुरिसेणं भंते आसंहणमाणे किं आसंह नाआसेविह० गोयमा! आसंपिह० नोआसेविह०, सेकेणटेणं अट्ठो तहेव, एवं हत्थिं सीहं वग्धं जाव चिल्ल(त्त)लगं (एए सव्वे इक्कगमा)। 3 पुरिसे णं भंते! अन्नयरं तस(सं-रु)पाणं हणमाणे किं अन्नयरं तसपाणं ह० नोअन्नयरे तसपाणे ह०?, गोयमा! अन्नयरंपि तसपाणं ह० नोअन्नयरेवि तसे पाणे ह०, सेकेणतुणं भंते! एवं वु० अन्नयरंपि तसं पाणं नोअन्नयरेवि तसे पाणे ह.?, गोयमा! तस्स णं एवं भ० एवं खलु अहं एगं अन्नयरं तसं पाणंह से णं एगं अन्न. तसं पाणं हणमाणे अणेगे जीवे ह०, से तेणटेणं गोयमा! तं चेव एए सव्वेवि एक्कगमा। 4 पुरिसे णं भंते! इसिंहणमाणे किं इसिंहणइ नोइसिंह०?, गोयमा! इसिपि हणइ नोइसिंपिह०, सेकेणटेणं भंते! एवं वु० जाव नोइसिंपिह०?, गोयमा! तस्स णं एवं भवइ एवं खलु अहं एगइसिंहणामि, से णं एगंइसिं हणमाणे अणंते (ता) जीवे(वा) हणइ से तेणट्टेणं निक्खेवओ।५ पुरिसे णं भंते! पुरिसं हणमाणे किं पुरिसवेरेणं पुढे नोपुरिसवेरेणं पुढे?, गोयमा! नियमा(मं) ताव पुरिसवेरेणं पुढे अहवा पुरिसवेरेण य णोपुरिसवेरेण य पुढे अहवा पुरिसवेरेण य नोपुरिसवेरेहि य पुढे, एवं आसं एवं जाव चिल्ल(त्त)लगंजाव अहवा चिल्ललगवेरेण यणो चिल्ललगवेरेहि य पुढे, 6 पुरिसे णं भंते! इसिंहणमाणे किं इसिवेरेणं पुढे नोइसिवेरेणं?, गोयमा! नियमा इसिवेरेण य नोइसिवेरेहि य पुढे ।सूत्रम् 391 // 1 तेण मित्यादि, नोपुरिसंहणइ त्ति पुरुषव्यतिरिक्तं जीवान्तरं हन्ति, 3 अणेगे जीवे हणइ त्ति, अनेकाञ्जीवान् यूकाशतपदिकाकृमिगण्डोलकादीन् तदाश्रितान् तच्छरीरावष्टब्धांस्तद्रुधिरप्लावितादींश्च हन्ति, अथवा स्वकायस्याकुञ्चनप्रसरणादिनेति, // 820 //