SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ 9 शतके उद्देशक: 33 ब्राह्मणकुण्डग्रामाधिकारः। सूत्रम् 386 जमालेबहिविहतुपुनः२ पृच्छा , भगवतो मौनम्, विहारः, | श्रीभगवत्यङ्ग किरियावेफल्लंपि य पुव्वमभूयं च दीसए हुतं / दीसइ दीहो य जओ किरियाकालो घडाईणं // 3 // नारंभे च्चिय दीसइ न सिवादद्धाइ दीसह श्रीअभय तदंते। तो नहि किरियाकाले जुत्तं कज्जं तदंतमि // 4 // इति / अत्थेगइया समणा णिगंथा एयम8 णो सद्दहति त्ति ये च न श्रद्दधति वृत्तियुतम् भाग-२ तेषां मतमिदम्, नाकृतमभूतमविद्यमानमित्यर्थः क्रियतेऽभावात् खपुष्पवत्, यदि पुनरकृतमप्यसदपीत्यर्थः क्रियते तदा // 815 // खरविषाणमपि क्रियतामसत्त्वाविशेषात्, अपि च ये कृतकरणपक्षे नित्यक्रियादयो दोषा भणितास्ते चासत्करणपक्षेऽपि तुल्या वर्तन्ते, तथाहि-नात्यन्तमसत् क्रियतेऽसद्भावात् खरविषाणमिव, अथात्यन्तासदपि क्रियते तदा नित्यं तत्करणप्रसङ्गः, न चात्यन्तासतः करणे क्रियासमाप्तिर्भवति, तथाऽत्यन्तासतः करणे क्रियावैफल्यं च स्यादसत्त्वादेव खरविषाणवत्, अथ चाविद्यमानस्य करणाभ्युपगमे नित्यक्रियादयो दोषाः कष्टतरका भवन्ति, अत्यन्ताभावरूपत्वात् खरविषाण इवेति, विद्यमानपक्षे तु पर्यायविशषेणापर्ययणात् स्यादपि क्रियाव्यपदेशो यथाऽऽकाशं कुरु, तथा च नित्यक्रियादयो दोषा न भवन्ति, न पुनरयं न्यायोऽत्यन्तासति खरविषाणादावस्तीति, यच्चोक्तं पूर्वमसदेवोत्पद्यमानं दृश्यत इति प्रत्यक्षविरोधः, तत्रोच्यते, यदि पूर्वमभूतं सद्भवदृश्यते तदा पूर्वमभूतं सद्भवत् कस्मात्त्वया खरविषाणमपि न दृश्यते, यच्चोक्तं दीर्घः क्रियाकालो दृश्यते, तत्रोच्यते, प्रतिसमयमुत्पन्नानां परस्परेणेषद्विलक्षणानां सुबह्वीनां स्थासकोसादीनामारम्भसमयेष्वेव निष्ठानुयायिनीनां कार्यकोटीनां दीर्घः क्रियाकालो यदि दृश्यते तदा किमत्र घटस्यायातम्? येनोच्यते- दृश्यते दीर्घश्च क्रियाकालो घटादीनामिति, यच्चोक्तं नारम्भ एव दृश्यत इत्यादि, तत्रोच्यते, कार्यान्तरारम्भे कार्यान्तरं कथं दृश्यतां पटारम्भे घटवत्?, se क्रियावैफल्यमपि च पूर्वमभूतं च भवद्दश्यते (दृष्टापलापः) यतो घटादीनां क्रियाकालश्च दीर्घो दृश्यते // 3 // न चारम्भे दृश्यते (घटादि) न स्थासकाद्यद्धायां किन्तु तदन्ते ततः क्रियाकाले कार्य न युक्तं युक्तं तदन्त एव / / 4 // व्याधिः, संस्तारकसंस्तरणा ऽऽज्ञा, चलमानशलित इत्याधश्रद्धानिहवतादि। // 815 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy