SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 816 // शिवकस्थासकादयश्चकार्य विशेषाघटस्वरूपान भवन्ति, ततः शिवकादिकाले कथं घटो दृश्यतामिति?, किंच, अन्त्यसमय ९शतके ब्राह्मणकुण्डएव घटः समारब्धः?, तत्रैव च यद्यसौ दृश्यते तदा को दोषः?, एवं च क्रियमाण एव कृतो भवति, क्रियमाणसमयस्य / ब्राह्मणकुंडनिरंशत्वात्, यदि च संप्रतिसमये क्रियाकालेऽप्यकृतं वस्तु तदाऽतिक्रान्ते कथं क्रियतां कथं वैष्यति?, क्रियाया उभयोरपि ग्रामाधिकारः। सूत्रम् 387 विनष्टत्वानुत्पन्नत्वेनासत्त्वादसम्बध्यमानत्वात्, तस्मात् क्रियाकाल एव क्रियामाणं कृतमिति,आहच थेराण मयं नाकयमभावओ जमाले:प्रभु समीपमाकीरए खपुप्फंव। अहव अकयंपि कीरइ किरउ तो खरविसाणंपि॥१॥ निच्चकिरियाइ दोसा नणु तुल्ला असइ कट्ठतरया वा / पुव्वमभूयं च गमनम्, न ते दीसह किं खरविसाणंपि? // 2 // पइसमउप्पन्नाणं परोप्परविलक्खणाण सुबहूणं / दीहो किरियाकालो जइ दीसइ किं च कुंभस्स // 3 // कवल्यभि मानम्, अन्नारंभे अन्नं किह दीसउ? जह घडो पडारंभे। सिवगादओ न कुंभो किह दीसउ सो तदद्धाए? // 4 // अंते च्चिय आरद्धो जइ दीसइ तंमि गौतमप्रश्न निरुत्तरता चेव को दोसो?। अकयं च संपइ गए किह कीरउ किह व एसंमि?॥५॥ इत्यादि बहु वक्तव्यं तच्च विशेषावश्यकादव मिथ्याऽभिगन्तव्यमिति // 386 // निवेशाप्रति क्रान्तः __३३०छउमत्थावक्कमणेणं ति छद्मस्थानांसतामपक्रमणंगुरुकुलान्निर्गमनं छद्मस्थापक्रमणं तेन, 34 आवरिज्जइत्ति, ईषद्रियते, किल्बिषिके निवारिज्जइ त्ति नितरां वार्यते प्रतिहन्यत इत्यर्थः, 35 न कयाइ नासी त्यादि तत्र न कदाचिन्नासीदनादित्वात्, न कदाचिन्न उत्पादादि। खपुष्पमिवाकृतं न क्रियतेऽभावादिति स्थविरमतम् / अथ चाकृतमपि क्रियते तदा खरविषाणमपि क्रियताम् // 1 // नित्यक्रियादयो दोषा ननु तुल्याऽसति कष्टतरका वा। खरविषाणमपि पूर्वमभूतं त्वया किं न दृश्यते? // 2 // प्रतिसमयोत्पन्नानां सुबहूनां परस्परविलक्षणानां क्रियाणां कालो दी? यदि दृश्यते कुम्भस्य किम्? // 3 // अन्यारम्भेऽन्यत् कथं दृश्यताम्? यथा पटारम्भे घटः / शिवकादयो न कुम्भो दृश्यतां कथं स तत्काले? // 4 // अन्त एवं यद्यारब्धोऽन्त एव यदि दृश्यते को दोषः। वर्तमानऽकृतं च चेत्कथमतीते क्रियताम् ? कथं चैष्यति काले? भविष्यति // 5 // लान्तके // 816
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy