________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 813 // गमनम्, मानम्, जओ(ज) ओसप्पिणी भवित्ता उस्सप्पिणी भवइ उस्सप्पिणी भवित्ता ओसप्पिणी भ०, सासए जीवे जमाली! जंन कयाइ णासि ९शतके उद्देशकः 33 जाव णिच्चे असासए जीवे जमाली जन्नं नेरइए भवित्ता तिरिक्खजोणिए भ० तिरिक्खजोणिए भवित्ता मणुस्से भ० मणुस्से भवित्ता ब्राह्मणकुण्डदेवे भ० / 36 तएणं से जमाली अण समणस्स भ०म० एवमाइक्खमणस्स जाव एवं परूवेमाणस्स एयमटुंणो सद्दहइणोपत्तिएइ ग्रामाधिकारः। सूत्रम् 387 णो रोएइ एयमटुं असद्दहमाणे अपत्तियमाणे अरोएमाणे दोच्चंपि समणस्स भ० म० अंतियाओ आयाए अवक्कमइ दोच्चंपि आ० जमाले:प्रभु समीपमाअत्ता बहूहिं असम्भावुब्भावणाहिं मिच्छत्ताभिणिवेसेहि य अप्पाणंच परं च तदुभयं च वुग्गाहेमाणे वुप्पाएमाणे बहूयाइं वासाइं सामन्नपरियागं पाउणइ(णिति) २त्ता अद्धमासियाए संलेहणाए अत्ताणं झूसेइ अ० २त्ता तीसं भत्ताई अणसणाए छेदेति रत्ता तस्स कवल्यभिठाणस्स अणालोइय(अ)पडिक्वंते कालमासे कालं किच्चा लंतए कप्पे तेरससागरोवमठितिएसु देवकिव्विसिएसु देवेसु गौतमप्रश्न निरुत्तरता देवकिव्विसियत्ताए उववन्ने॥सूत्रम् 387 // मिथ्याऽभि३० नो आढाइ त्ति नाद्रियते तत्रार्थे नादरवान् भवति, नो परिजाणइ त्ति न परिजानातीत्यर्थः, भाविदोषत्वेनोपेक्षणीय निवेशाप्रतित्वात्तस्येति // 32 अरसेहि यत्ति हिमवादिभिरसंस्कृतत्वादविद्यमानरसैः, विरसेहि यत्ति पुराणत्वाद्विगतरसैः, अंतेहि यत्ति, किल्बिषिके अरसतया सर्वधान्यान्तवर्तिभिर्वल्लचणकादिभिः, पंतेहि यत्ति तैरेव भुक्तावशेषत्वेन पर्युषितत्वेन वा प्रकर्षणान्तवर्त्तित्वात्प्रान्तः, उत्पादादि। लूहेहि यत्ति रूक्षैः तुच्छेहि यत्ति, अल्पैः, कालाइक्वंतेहि यत्ति तृष्णाबुभुक्षाकालाप्राप्तैः, पमाणाइक्तेहि यत्ति बुभुक्षापिपासामात्रानुचितैः, रोगायंके त्ति रोगो व्याधिः स चासावातङ्कश्च कृच्छ्रजीवितकारीति रोगातङ्कः, उज्जले त्ति, उज्ज्वलो विपक्ष-॥१३॥ लेशेनाप्यकलङ्कितत्वात्, तिउले त्ति त्रीनपि मनःप्रभृतिकानर्थान् तुलयति जयतीति त्रितुलः, क्वचिद्विपुल इत्युच्यते, तत्र विपुलः सकलकायव्यापकत्वात्, पगाढे त्ति प्रकर्षवृत्तिः, कक्कसे त्ति कळशद्रव्यमिव कळशोऽनिष्ट इत्यर्थः, कडुए त्ति कटुकं लान्तके