SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-२ // 811 // ९शतके उद्देशक: 33 ब्राह्मणकुण्डग्रामाधिकारः। सूत्रम् 386 जमालेबहिविहतुपुनः२ पृच्छा , भगवतो मौनम्, विहारः, वि(ति?)उले रोगातंके पाउब्भूए उज्जले विउले पगाढे कक्कसे कडुए चंडे दुक्खे दुग्गे तिव्वे दुरहियासे पित्तज्जरपरिगतसरीरे दाहवक्कंतिए यावि विहरइ / तएणं से जमाली अण० वेयणाए अभिभूए समाणे समणे णिग्गंथे सद्दावेइ रत्ता एवं व०- तुझे (भे) णं देवाणु०! मम सेज्जासंथारगं संथरेह, तएणं ते समणा णि जमालिस्स अण० एय(त-अय)मटुं विणएणं पडिसुणेति रत्ता जमालिस्स अण. सेज्जासंथारगं संथरेंति, तएणं से जमाली अण• बलियतरं वेदणाए अभिभूए समाणे दोच्चंपि समणे नि० सद्दावेइ 2 ता दोचंपि एवं व०- ममन्नं देवाणु०! सेज्जासंथारए किं कडे कज्जइ?, एवं वुत्ते समाणे समणा नि० बिंति-भोसामी! कीरइ, तए(ते) णं ते समणा नि० जमालिं अण एवं व०- णो खलु देवाणुप्पिया (से)णं सेज्जासंथारए कडे कज्जति(इ), तए णं तस्स जमालिस्स अण. अयमेयारूवे अज्झथिए जाव समुप्पज्जित्थाजन्नं समणे भ० म० एवं आइक्खड़ जाव एवं परूवेइ- एवं खलु चलमाणे चलिए उदीरिजमाणे उदीरिए जाव निलरिजमाणे णिजिन्ने तं णं मिच्छा इमं च णं पच्चक्खमेव दीसड़ सेज्जासंथारए कजमाणे अकडे संथरिजमाणे असंथरिए जम्हा णं सेज्जासंथारए कज्जमाणे अकडे संथरिजमाणे असंथरिए तम्हा चलमाणेवि अचलिए जाव निजरिजमाणेवि अणिजिन्ने, एवं संपेहेइ एवं संपेहेत्तासमणे निग्गंथे सद्दावेइस०नि० स०त्ता एवं व०- जन्नं देवाणु! समणे भ० म० एवं आइक्खइ जाव परूवेइ- एवं खलु चलमाणे चलिए तं चेव सव्वं जाव णिजरिजमाणे अणिजिन्ने / तए णं जमालिस्स अण. एवं आइक्खमाणस्स जाव परूवेमाणस्स अत्थेगइया समणा नि० एयमटुंसदहति पत्तियंति रोयंति 0 अत्थे० स०नि० एयमटुंणो सद्दहति 3, तत्थ णं जे ते स०नि० जमालिस्स अण एयमटुंसद्दहति 3 ते णं जमालिं चेव अण. उवसंपज्जित्ताणं विहरंति, तत्थ णं जे ते समणा णि जमालिस्स अण) एयमटुंणो सद्दहति णो पत्तियंति णो रोयंति ते णं जमालिस्स अण. अंतियाओ कोट्ठयाओ चेइयाओ पडिनिक्खमंति रत्ता पुव्वाणुपुब्विं चरमाणे गामाणुगामं दूइ० जे० चंपानयरी जे. पुन्नभद्दे चेइए जे० समणं भ०म० ते. व्याधिः, संस्तारकसंस्तरणाऽज्जा , चलमानवलित इत्याधश्रद्धानिलवतादि। // 811 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy