SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ ९शतके श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम भाग-२ // 809 // महोत्सवः। रजोहरणाऽऽनयनान समंता सुयंधवर-कुसुमचुन्न-उव्विद्ध-वास-रेणु-मइलंणभं करेंते सुगन्धीनां वरकुसुमानां चूर्णानां चोविद्धः, ऊर्द्धगतो यो वासरेणुर्वासकंरजस्तेन मलिनं यत्तत्तथा, कालागुरु-पवर-कुंदुरुक्क-तुरुक्क-धूवनिवहेण जीवलोगमिव वासयंते कालागुरुर्गन्धद्रव्य | उद्देशक: 33 ब्राह्मणकुण्डविशेषः, प्रवरकुन्दुरुक्कं वरचीडा, तुरुक्कं सिल्हकम्, धूपः तदन्यः, एतल्लक्षणो वैषामेतस्य वा यो निवहः स तथा तेन जीवलोकं ग्रामाधिकारः। सूत्रम् 385 वासयन्निवेति, समंतओखुभिय-चक्कवालं क्षुभितानि चक्रवालानि जनमण्डलानि यत्र गमने तत्तथा तद्यथा भवत्येवं निर्गच्छतीति जमाली निष्क्रमणसम्बन्धः, पउरजण-बाल-वुड्ड-पमुइय-तुरिय-पहाविय-विउला-उल-बोलबहुलं नभं करेंते पौरजनाश्चाथवा प्रचुरजनाश्च बाला वृद्धाश्च ये प्रमुदिताः त्वरितप्रधाविताश्च शीघ्रं गच्छन्तस्तेषां व्याकुलाकुलानामतिव्याकुलानां यो बोलः स बहुलो यत्र तत्तथा अभिषेकतदेवम्भूतं नभः कुर्वन्निति, खत्तियकुंडग्गामस्स नगरस्स मज्झमझेणं ति, शेषं तु लिखितमेवास्त इति // ७पउमेइ व त्ति, इह केशदूरीयावत्करणादिदं दृश्यं कुमुदेइ वा नलिणेइ वा सुभगेइ वा सोगंधिएइ वे त्यादि, एषां च भेदो रूढिगम्यः, कामेहिं जाए त्ति कामेषु शब्दादिरूपेषु जातः, भोगेहिं संवुड्डेत्ति भोगा गन्धरसस्पर्शास्तेषु मध्ये संवृद्धो वृद्धिमुपगतः, नोवलिप्पइ कामरएण त्ति कामलक्षणं शिबिकादिरजः कामरजस्तेन कामरजसा कामरतेन वा कामानुरागेण, मित्तनाई इत्यादि, मित्राणि प्रतीतानि, ज्ञातयः स्वजातीयाः, ऋद्धिसह गमन निजका मातुलादयः, स्वजनाः पितृपितृव्यादयः, सम्बन्धिनः श्वशुरादयः, परिजनो दासादिः, इह समाहारद्वन्द्वस्ततस्तने छ शिष्यदाननोपलिप्यते स्नेहतः सम्बद्धो न भवतीत्यर्थः,२८० हारवारि, इह यावत्करणादिदं दृश्यं धारासिंदुवार-च्छिन्न-मुत्तावलि-पयासाई लोचदीक्षादि। अंसूणि त्ति // 0 जइयव्वं ति प्राप्तेषु संयमयोगेषु प्रयत्नः कार्यः, जाया! हे पुत्र! घडियव्वं ति, अप्राप्तानां संयमयोगानां प्राप्तये / // 809 // घटना कार्या, परिक्कमियव्वं ति पराक्रमः कार्यः पुरुषत्वाभिमानः सिद्धफलः कर्त्तव्य इति भावः, किमुक्तं भवति? अस्सिंचे त्यादि, अस्मिंश्चार्थे प्रव्रज्यानुपालनलक्षणे न प्रमादयितव्यमिति, 29 एवं जहा (r) उसभदत्तो (भ० श०९ उ०३३) इत्यनेन करणस्नानवस्त्र
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy