SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ / / 808 // विच्छिप्पमाणे 2 एतस्य पादमूले वत्स्याम इत्यादिभिर्जनविकल्पैर्विशेषेण स्पृश्यमान इत्यर्थः, कंतिरूवसोहग्गजोव्वणगुणेहि ९शतके उद्देशक: 33 पत्थिज्जमाणे 2 कान्त्यादिभिर्गुणैर्हेतुभूतैः प्रार्थ्यमानो भर्तृतया स्वामितया वा जनैरिति, अंगुलिमालासहस्सेहिं दाइज्जमाणे 2 ब्राह्मणकुण्डदाहिणहत्थेणं बहूणं नरनारिसहस्साणं अंजलिमालासहस्साईपडिच्छेमाणे 2 भवणभित्ती(पन्ती) सहस्साईसमइच्छिमाणे 2 समतिक्राम- ग्रामाधिकारः। सूत्रम् 385 नित्यर्थः, तंती-तल-ताल-गीय-वाइयरवेणं तन्त्री वीणा, तलाः हस्ताः, तालाः कांसिकाः, तलताला वा हस्ततालाः, जमाली निष्क्रमणगीतवादिते प्रतीते एषां यो रवः स तथा तेन महुरेणं मणहरेणं जय 2 सझुग्घोसमीसएणं जयेतिशब्दस्य यदुद्धोषणं तेन मिश्रो यः सह महोत्सवः। तथा तेन तथा, मंजुमंजुणा घोसेण मतिकोमलेन ध्वनिनास्तावकलोकसम्बन्धिनानूपुरादिभूषणसम्बन्धिनावा, अप्पडिबुज्झमाणे अभिषेक रजोहरणात्ति, अप्रतिबुद्ध्यमानः शब्दान्तराण्यनवधारयन्नप्रत्युह्यमानो वाऽनपह्रियमाणमानसो वैराग्यगतमानसत्वादिति कंदर-गिरि- ऽऽनयनान केशदूरीविवरकुहर-गिरिवर-पासादु-द्धघण-भवण-देवकुल-सिंघाडग-तिग-चउक्क-चच्चर-आरामु-जाण-काणण-सभ-प्पव-प्पदेसदेसभागे त्ति करणस्नानकन्दराणि भूमिविवराणि, गिरीणां विवरकुहराणि गुहाः पर्वतान्तराणि वा, गिरिवराः प्रधानपर्वताः, प्रसादाः सप्तभूमिका शिबिकादिदयः, ऊर्द्धघनभवनान्युच्चाविरलगेहानि, देवकुलानि प्रतीतानि, शृङ्गाटकत्रिकचतुष्कचत्वराणि प्राग्वत्, आरामाः पुष्पजाति- ऋद्धिसह गमनं प्रधाना वनखण्डाः, उद्यानानि पुष्पादिमद्रुक्षयुक्तानि काननानि नगराद्दूरवर्तीनि,सभाऽऽस्थायिकाः,प्रपा जलदानस्थानानि, शिष्यदानएतेषां ये प्रदेशदेशरूपा भागास्ते तथा तान्, तत्र प्रदेशा लघुतरा भागाः, देशास्तु महत्तराः, अयं पुनर्दण्डकः क्वचिदन्यथा / लोचदीक्षादि। दृश्यते कंदर-दरि-कुहरविवर-गिरिपायार-ट्टाल-चरिय-दार-गोउर-पासाय-दुवार-भवण-देवकुल-आरामु-जाण-काणण-सभपएसत्ति // 808 // प्रतीतार्थश्चायम्, पडिसुया-सयसहस्स-संकुले-करेमाणे त्ति प्रतिश्रुच्छतसहस्रसङ्कलान् प्रतिशब्दलक्षसङ्कलानित्यर्थः कुर्वन् 2 निर्गच्छतीति सम्बन्धः, हयहेसिय-हत्थिगुलुगुलाइय-रहघणघणाइय-सद्दमीसएणं महया कलकलरवेण य जणस्स सुमहुरेणं पूरेंतोऽबर।। वस्त्र
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy