________________ // 807 // अभिषेक ऽऽनयनान श्रीभगवत्यजति क्वचिद् दृश्यते, तत्र च मिता अक्षरतो मधुराः शब्दतो गम्भीरा अर्थतो ध्वनितश्च स्वश्री:, आत्मसम्पद्यासां तास्तथा ९शतके श्रीअभय ताभिः, अट्ठसइयाहि मर्थशतानि यासु सन्ति ता अर्थशतिकास्ताभिः, अथवा सइ बहुफलत्वमर्थतः, सइयाओ अट्ठसइयाओ उद्देशक: 33 वृत्तियुतम् ब्राह्मणकुण्डभाग-२ ताहिं अपुणरुत्ताहिं वग्गूहिं वाग्भिर्गीभिरेकार्थिकानि वा प्राय इष्टादीनि वाग्विशेषणानीति, अणवरयं सन्ततम्, अभिनंदता येत ग्रामाधिकारः। सूत्रम् 385 त्यादितु लिखितमेवास्ते, तत्र चाभिनन्दयन्तोजय जीवेत्यादिभणन्तोऽभिवृद्धिमाचक्षाणाः, जय जयेत्याशीर्वचनं भक्तिसम्भ्रमे जमालीचद्विवचनम्, नंदा धम्मेणं ति नन्दवर्द्धस्वधर्मेणैवंतपसाऽपि, अथवाजय जय विपक्षम्, केन? धर्मेण हे नन्द! इत्येवमक्षरघटनेति निष्क्रमण महोत्सवः। जयर नंदा! भदं ते जय त्वं हे जगन्नन्दिकर! भद्रं ते भवतादिति गम्यम्, जियविग्घोऽविय त्ति जितविघ्नश्च (r) वसाहि तं देव! रजोहरणासिद्धिमज्झे त्ति वस त्वं हे देव! सिद्धिमध्ये देवसिद्धिमध्ये वा, निहणाहि ये त्यादि निर्घातय च रागद्वेषमल्लौ तपसा, कथम्भूतः सन्? इत्याह, धृतिरेव धनिकमत्यर्थ बद्धा कक्षा(कच्छोटा)येन स तथा, मल्लो हि मल्लान्तरजयसमर्थो भवति गाढबद्धकक्षः केशदूरीसन्नितिकृत्वोक्तं धिइधणिये त्यादि, तथा ऽप्पमत्तो इत्यादि, हराहि त्ति गृहाणऽऽराधना ज्ञानादिसम्यक्पालना सैव पताका शिबिकादिजयप्राप्तनटग्राह्याऽऽराधनापताका तां त्रैलोक्यमेव रङ्गमध्यं मल्लयुद्धद्रष्टुमहाजनमध्यं तत्र, 0 हंता परीसहचमू ति हत्वा ऋद्धिसह गमनं परीषहसैन्यम्, अथवा हन्ता घातकः परीषहचम्वेति विभक्तिपरिणामाच्छीलार्थकतृन्नन्तत्वाद्वा हन्ता परीषहचमूमिति, अभिभविय शिष्यदानत्ति, अभिभूय जित्वा गामकंटकोवसग्गाणं ति, इन्द्रियग्रामप्रतिकूलोपसर्गानित्यर्थः, णं वाक्यालङ्कारेऽथवा ऽभिभविता जेता लोचदीक्षादि। ग्रामकण्टकोपसर्गाणामिति, किं बहुना? धम्मे त इत्यादि॥७ नयणमालासहस्सेहिं ति नयनमालाः श्रेणीभूतजननेत्रपङ्कयः, एवं जहा उववाइए(प०७५-१) त्ति, अनेन यत्सूचितं तदिदं- वयणमालासहस्सेहिंअभिथुव्वमाणे 2 हिययमालासहस्सेहि अभिनंदिज्जमाणे 2 जनमनः समूहै: समृद्धिमुपनीयमानो जय जीव नन्देत्यादिपर्यालोचनादिति भावः, मणोरहमालासहस्सेहिं करणस्नानवस्त्र // 807 //