________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 806 // शुभशब्दरूपे, भोगाः शुभगन्धादयः, लाभत्थिया धनादिलाभार्थिनः, इड्विसिय त्ति रूढिगम्याः, किट्टिसिय त्ति किल्बिषिका ९शतके भाण्डादय इत्यर्थः, क्वचित् किट्टिसिकस्थाने किग्विसिय त्ति पठ्यते, कारोडिया कापालिकाः, कारवाहिया कारं राजदेयं द्रव्यं उद्देशक: 33 ब्राह्मणकुण्डवहन्तीत्येवंशीलाः कारवाहिनस्त एव कारवाहिकाः करबाधिता वा, संखिया चन्दनगर्भशङ्खहस्ता माङ्गल्यकारिणः ग्रामाधिकारः। सूत्रम् 385 शङ्कवादका वा, चक्किया चाक्रिकाः चक्रप्रहरणाः कुम्भकारादयो वा, नंगलिया गलावलम्बितसुवर्णादिमयलाङ्गलप्रतिकृति- जमाली निष्क्रमणधारिणो भट्टविशेषाः कर्षका वा, मुहमंगलिया मुखे मङ्गलं येषामस्ति ते मुखमङ्गलिकाः चाटुकारिणः, वद्धमाणा महोत्सवः। स्कन्धारोपितपुरुषाः, पूसमाणवा मागधाः, इज्जिसिया पिंडिसिया घंटिय त्ति क्वचिदृश्यते, तत्र चेज्यां पूजामिच्छन्त्येषयन्ति वा अभिषेक रजोहरणायेत इज्यैषास्त एव स्वार्थिकेकप्रत्ययविधानादिज्यैर्षिकाः, एवं पिण्डैषिका अपि, नवरं पिण्डो भोजनम्, घाण्टिकास्तु ये ऽऽनयनाग्रघण्टया चरन्ति तांवावादयन्तीति, ताहिं ति ताभिर्विवक्षिताभिरित्यर्थः, विवक्षितत्वमेवाह, इट्ठाहि मिष्यन्ते स्मेतीष्टास्ताभिः, केशदूरी करणस्नानप्रयोजनवशादिष्टमपि किञ्चित्स्वरूपतः कान्तं स्यादकान्तं चेत्यत आह कंताहिं कमनीयशब्दाभिरित्यर्थः, पियाहिं प्रियार्थाभिः, वस्त्र | शिबिकादिमणुनाहिं मनसा ज्ञायन्ते सुन्दरतया यास्ता मनोज्ञा भावतः सुन्दरा इत्यर्थः ताभिः, मणामाहिं मनसाऽभ्यन्ते गम्यन्ते पुनः ऋद्धिसह गमन पुनर्याः सुन्दरत्वातिशयात्ता मनोऽमास्ताभिः, ओरालाहि मुदाराभिः शब्दतोऽर्थतश्च, कल्लाणाहिं कल्याणप्राप्तिसूचिकाभिः शिष्यदानसिवाहि मुपद्रवरहिताभिःशब्दार्थदूषणरहिताभिरित्यर्थः, धन्नाहिंधनलम्भिकाभिः, मंगल्लाहिंमङ्गलेऽनर्थप्रतिघाते साध्वीभिः, लोचदीक्षादि। सस्सिरीयाहिं शोभायुक्ताभिः, हियय-गमणिज्जाहिं गम्भीरार्थतः सुबोधाभिरित्यर्थः, हियय-पल्हायणिज्जाहिं हृदयगतकोपशोकादि // 806 // ग्रन्थिविलयनकरीभिरित्यर्थः, मिय-महुर-गंभीर-गाहियाहिं मिताः परिमिताक्षराः, मधुराः कोमलशब्दाः, गम्भीरा महाध्वनयो / दुरवधार्यमप्यर्थं श्रोतॄन् ग्राहयन्ति यास्ता ग्राहिकास्तत: पदचतुष्टयस्य कर्मधारयोऽतस्ताभिः, मिय-महुर-गंभीर-सस्सिरीयाहिं