SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ / / 805 // तुरगैः सुष्ठ संप्रयुक्ता ये ते तथा तेषाम्, कुसलनर-च्छेयसारहि-सुसंपग्गहियाणं ति कुशलनरैः विज्ञपुरुषैश्छेकसारथिभिश्च ९शतके दक्षप्राजितृभिः सुष्ठ संप्रगृहीता येते तथा तेषाम्, सरसय-बत्तीस-तोण-परिमंडियाणंति शरशतप्रधानायेद्वात्रिंशत्तोणाभस्त्रकास्तैः उद्देशक:३३ ब्राह्मणकुण्डपरिमण्डिता येते तथा तेषाम्, सकंकड-वडेंसगाणं ति सह कङ्कटैः कवचैरवतंसकैश्च शेखरकैः शिरस्त्राणैर्वा येते तथा तेषाम्, | ग्रामाधिकारः। सूत्रम् 385 सचाव-सर-पहरणा-वरणभरियजुद्धसज्जाणं ति सह चापैः शरैश्च यानि प्रहरणानि कुन्तादीन्यावरणानि च स्फुरकादीनि तेषां जमालीभरिता युद्धासज्जाश्च युद्धप्रगुणा येते तथा तेषाम्, शेषं तु प्रतीतार्थमेवेति / अथाधिकृतवाचनाऽनुश्रियते तयाणंतरं च णं बहवे निष्क्रमण महोत्सवः। उग्गे त्यादि, तत्रो ग्रा आदिदेवेनारक्षकत्वे नियुक्तास्तद्वंश्याश्च, भोगास्तेनैव गुरुत्वेन व्यवहृतास्तद्वंश्याश्च जहा उववाइए त्ति अभिषेक रजोहरणाकरणादिदं दृश्यं राइन्ना खत्तिया इक्खागा नाया कोरव्वे त्यादि, तत्र राजन्या आदिदेवेनैव वयस्यतया व्यवहृतास्तद्वंश्याश्च ऽऽनयनाग्रक्षत्रियाश्च प्रतीताः, इक्ष्वाकवोनाभेयवंशजाः, ज्ञाता इक्ष्वाकुवंशविशेषभूताः कोरव्व त्ति कुरवः कुरुवंशजाः, अथ कियदन्तमिदं केशदूरी करणस्नानसूत्रमिहाध्येयम्? इत्याह जाव महापुरिस-वग्गुरा-परिक्खित्तेत्ति वागुरा मृगबन्धनम्, वागुरेव वागुरा सर्वतः परिवारणसाधर्म्यात् वस्त्र | शिबिकादिपुरुषाश्च ते वागुरा च पुरुषवागुरा महती चासौ पुरुषवागुरा च महापुरुषवागुरा तया परिक्षिप्ता ये ते तथा 267 महंआस त्ति ऋद्धिसहमहाश्वाः, किम्भूताः? इत्याह, आसवरा ऽश्वानां मध्ये वराः, आसवार त्ति पाठान्तरं तत्राश्ववारा अश्वारूढपुरुषाः, उभओ गमनं | शिष्यदानपासिं ति, उभयोः पार्श्वयोः, नाग त्ति नागा हस्तिनः, नागवरा हस्तिनां प्रधानाः, रहसंगेल्लि त्ति रथसमुदायः, अब्भुग्णयभिंगारे व | लोचदीक्षादि। त्ति, अभ्युद्गतोऽभिमुखमुत्पाटितो भृङ्गारो यस्य स तथा पग्गहियतालियंटे प्रगृहीतं तालवृन्तं यंप्रति स तथा, ऊसवियसेयच्छत्ते, // 805 // उच्छ्रितश्वेतच्छत्रः, पवीइय-सेय-चामरवाल-वीयणीए प्रवीजिता श्वेतचामरवालानां सत्का व्यजनिकायम्, अथवा प्रवीजिते श्वेतचामरे वालव्यजनिके च यं स तथा, 27 जहा उववाइए (प०७३-१) त्ति करणादिदं दृश्यं कामत्थिया भोगत्थिया कामी
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy